लखनऊनगरस्य कल्लीपश्चिमभागः प्रमुखे पर्यटनस्थले भविष्यति परिवर्तितम् : जयवीर सिंहः
लखनऊ, 22 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य राजधानी लखनऊ-नगरं पर्यटकानां कृते शीघ्रं प्रियं गन्तव्यं सञ्जातम्। अत्र विविधानां धर्माणां संस्कृत्यानां च सम्बन्धिनि प्रमुखानि स्थळानि सन्ति। पर्यटकानां वर्धमानां आमदं पर्यटनविकासं च दृष्ट्वा सरोजनिनगरक्षेत
लखनऊनगरस्य कल्लीपश्चिमभागः प्रमुखे पर्यटनस्थले भविष्यति परिवर्तितम् : जयवीर सिंहः


लखनऊ, 22 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य राजधानी लखनऊ-नगरं पर्यटकानां कृते शीघ्रं प्रियं गन्तव्यं सञ्जातम्। अत्र विविधानां धर्माणां संस्कृत्यानां च सम्बन्धिनि प्रमुखानि स्थळानि सन्ति। पर्यटकानां वर्धमानां आमदं पर्यटनविकासं च दृष्ट्वा सरोजनिनगरक्षेत्रस्य कल्लीपश्चिमे पर्यटनक्रियाः प्रोत्साह्यन्ते। उत्तरप्रदेशपर्यटननीतिः २०२२ अन्तर्गतं राज्यसर्वकारः निवेशकेभ्यः पर्यटन-आतिथ्यक्षेत्रयोः योजनानां कृते प्रस्तावान् आमन्त्रितवान्। एषा सूचना उत्तरप्रदेशस्य पर्यटन-संस्कृतिमन्त्रिणा जयवीरसिंहेन प्रदत्ता।

सः अवदत् यत् प्रदेशसरकारा पर्यटनक्षेत्रे निवेशं प्रोत्साह्य प्रत्यक्षं विदेशी-निवेशं च प्रबोधयितुं उत्तरप्रदेशभूमिपट्टनीतिः २०२४ अनुमोदिता। अस्याः नीत्याः अन्तर्गतं राज्ये पर्यटनअवसंरचनाविकासः शीघ्रं कार्यः। अस्याः भागरूपेण कल्लीपश्चिमे पर्यटनविकासः प्रोत्साह्यते।

पर्यटनमन्त्रिणा उक्तं यत् कल्लीपश्चिमे पर्यटननीतिः २०२२ अनुसारं नूतनाः पर्यटन-आतिथ्ययोजनाः विकसिताः भविष्यन्ति। असु योजनासु बजट-होटलः, विश्रान्तिगृहाणि, सर्वकालेन वा ऋतुकालेन च उपयोज्याः शिविराः, MICe-कर्मसु सम्मेलनकक्षः, सांस्कृतिककेन्द्रं च भविष्यन्ति। तथैव अन्तर्राष्ट्रीय-योगकेन्द्रः, प्राकृतिकचिकित्सा-वेलनेसकेन्द्रः, स्थायी-तम्बू-निवासः/स्विस-कुटीराः, बहुस्तरीय-वाहनपार्किङ्गः, सार्वजनिकसंग्रहालयः, विषयपार्कः अपि विकसिष्यन्ते। ग्रामीण-सांस्कृतिकग्रामाः, पर्यावरण-पर्यटन-विश्रान्तिगृहाणि, मार्गस्थ-सुविधाः, पर्यटन-आतिथ्य-प्रशिक्षणसंस्थानानि च अस्याः परियोजनायाः अन्तर्गतं सन्ति। अस्याः उद्देशः क्षेत्रस्य पर्यटन-आतिथ्यक्षेत्रयोः सुदृढीकरणं आकर्षणं च अस्ति।

जयवीरसिंहेन अवदत् यत् कल्लीपश्चिम-परियोजनास्थलं लखनऊ-नगरस्य गोमतीनद्याः उत्तरपश्चिमतटे स्थितम्। तत् लखनऊ-आग्रा-एक्सप्रेसवे, लखनऊ-कानपुर-महामार्गः, पूर्वाञ्चल-एक्सप्रेसवे च इत्येभ्यः प्रमुखमार्गेभ्यः सम्बद्धम्। अमौस्यां स्थितः चौधरीचरणसिंह-अन्ताराष्ट्रिय-विमानपत्तनं शीघ्रं विकसमानं मेट्रोजनजालं च विद्यमानम्। नवाबी-शैली, स्वादु-भोजनानि, ऐतिहासिक-धरोहरः इत्यस्मात् प्रसिद्धं नगरं प्राचीनतायाः आधुनिकतायाः च अद्भुतं संगमं दर्शयति। उत्तमा सम्पर्कव्यवस्था लखनऊ-नगरं पर्यटनविकासस्य दृष्ट्या महत्त्वपूर्णं गन्तव्यं कृतवती।

पर्यटनमन्त्रिणा उक्तं यत् लखनऊ-नगरं पर्यटनस्य दृष्ट्या समृद्धनगररूपेण उद्भवति। पर्यटनविभागस्य प्रदत्तानुसारं २०२४ तमे वर्षे नगरे ८२,७४,१५४ पर्यटकाः आगच्छन्। २०२५ तस्य जनवरी-मार्च-मासेषु ३४,६५,२०३ आगन्तुकानां संख्या अभवत्। अस्मात् पर्यटनवृद्धेः न केवलं स्थानीय-अर्थव्यवस्था सुदृढा जाता, अपि तु नूतनाः जीविकासंधयः अपि उत्पन्नाः।पर्यटन-संस्कृतिमन्त्रिणा जयवीरसिंहेन अवदत् यत् उत्तरप्रदेशः स्व-संपन्न-सांस्कृतिक-निक्षेपस्य, ऐतिहासिकस्थलानां, विविध-पर्यटन-आकर्षणानां च कारणेन शीघ्रं विश्वस्तरीयं पर्यटनगन्तव्यं भूत्वा प्रस्थितः। लखनऊ-नगरं स्व-नवाबी-संस्कृत्या, प्राचीन-धरोहरया, आधुनिक-सुविधाभिः च संगमेन पर्यटकानां विशेषं आकर्षणं जातम्। पर्यटनक्षेत्रे निवेशः पर्यटनविकासः च अस्माकं संस्कृति-धरोहर-आतिथ्येषु सम्भावनाः नूतनशिखरं प्रति नेष्यति।

---------------

हिन्दुस्थान समाचार