Enter your Email Address to subscribe to our newsletters
- दिव्याङ्गविद्यार्थिनः मुख्यधारया सह संयोजयितुं सहायता लप्स्यते।
भोपालम्, 22 सितम्बरमासः (हि.स.) । मध्यप्रदेशस्य शासकीयविद्यालयेषु अध्ययनशीलानां दिव्याङ्गविद्यार्थिनां कृते विद्यालयशिक्षाविभागस्य अन्तर्गतं सञ्चालिते समग्रशिक्षाअभियाने समाजसेवीयोजनायाः अन्तर्गतं त्रीणि कोटि नवतिः लक्षरूप्यकाणि (३.९० कोटि) भत्तारूपेण निर्गतानि। अस्याः भत्तायाः अन्तर्गतं दिव्याङ्गविद्यार्थिभ्यः परिवहनभत्तम्, मार्गरक्षणभत्तम्, वाचकभत्तम्, ब्रेललेखनीसामग्रीभत्तं च तेषां बङ्कखातासु प्रत्यक्षं प्रेषितम्। विद्यालयशिक्षाविभागेन दिव्याङ्गबालिकाभ्यः प्रोत्साहनाय २००० रूप्यकाणि “गर्ल्स स्टायपेंड्” इत्याख्यया विशेषं दत्तानि।
जनसंपर्काधिकारी मुकेशमोदिना सूचितं यत्, एषः सुविधा-भत्तः तेषां शिक्षालाभाय सुकरतां प्रदातुं लक्ष्यीकृतः अस्ति। अयं दिव्याङ्गभत्तः केवलं तेषु विद्यार्थिषु दीयते, येषां न्यूनतमदिव्याङ्गता ४० प्रतिशत् अथवा ततोऽधिकं भवति। तदर्थं तैः चिकित्सकपरिषदा प्रदत्तं दिव्याङ्गताप्रमाणपत्रं स्वीकर्तव्यम्। योजना-नियमस्य अनुसारं परिवहनभत्तं च मार्गरक्षणभत्तं च ३०००–३००० रूप्यकाणि, दृष्टिवाधितविद्यार्थिभ्यः वाचकभत्तं २५०० रूप्यकाणि, ब्रेललेखनीसामग्रीभत्तं २००० रूप्यकाणि च प्रतिवर्षं दीयते। दिव्याङ्गबालिकाभ्यः अपि २००० रूप्यकाणि प्रतिवर्षं गर्ल्स-स्टायपेंड् इत्याख्यया प्रदीयते।
वर्षे २०२५ तः नवमीकक्ष्यातः द्वादशीकक्ष्यापर्यन्तं पठमानानां ७९८३ दिव्याङ्गविद्यार्थिनां खातासु शिक्षा-पोर्टल् २.० इत्यस्य माध्यमेन “सिंगल्-क्लिक्” द्वारा ३.९० कोटिरूप्यकाधिकं प्रत्यक्षं प्रेषितम्। अत्रैव समीपे २००० विद्यार्थिभ्यः अपि सुविधा-भत्तस्य राशिः शीघ्रमेव प्रेष्यते। अस्याः योजनायाः माध्यमेन दिव्याङ्गविद्यार्थिनां शिक्षाक्षेत्रे समग्रविकासः सुनिश्चितः भवति, ते च आत्मनिर्भराः भूत्वा मुख्यधारया सह संयोजयितुं समर्थाः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता