रायपुरम् : नवतमे तथा 10 अक्टूबरदिनाङ्के राज्यस्तरीयरोजगारमेलायोजनं भविष्यति
रायपुरम्, 22 सितंबरमासः (हि.स.)।छत्तीसगढस्य राजधानी रायपुरे 9 तथा 10 अक्टूबरे 2025 तमे वर्षे राज्य–स्तरीय–रोजगार–मेला आयोज्यते, यस्मिन् सुमारे 10,000 पदेषु रोजगारस्य अवसरः लभ्यते। अस्मिन मेले प्रदेशस्य 114 निजी–संस्थाः भागं गृह्णन्ति, याः बेरोजगार–यु
रायपुरम् : नवतमे तथा 10 अक्टूबरदिनाङ्के राज्यस्तरीयरोजगारमेलायोजनं भविष्यति


रायपुरम्, 22 सितंबरमासः (हि.स.)।छत्तीसगढस्य राजधानी रायपुरे 9 तथा 10 अक्टूबरे 2025 तमे वर्षे राज्य–स्तरीय–रोजगार–मेला आयोज्यते, यस्मिन् सुमारे 10,000 पदेषु रोजगारस्य अवसरः लभ्यते। अस्मिन मेले प्रदेशस्य 114 निजी–संस्थाः भागं गृह्णन्ति, याः बेरोजगार–युवकान् विविधानि क्षेत्रे रोजगारं प्रदास्यन्ति। इयं मेला छत्तीसगढस्य रजत–महोत्सवस्य अवसरस्य सन्दर्भे आयोज्यते।

अस्यां रोजगार–मेलायां सम्मिलितुम् इच्छुकाः उम्मेदवाराः शासनस्य ई–रोजगार–पोर्टल्–माध्यमेन ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति। राज्य–सरकारस्य अस्य प्रयासात् युवकेभ्यः निजीक्षेत्रे करियर–निर्माणाय सुवर्ण–अवसरः लप्स्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता