शारदीयनवरात्रिः : शक्तिपीठे देवीपाटने भक्तानां घोरसमुदायः, सुरक्षा–व्यवस्थायाः व्यापकः उपक्रमः
Shaktipeeth Mandir devipatan
Mandir me bheed


अद्य प्रभवति पञ्चदशदिवसस्यमेलायाम् राजकीयः मेला

बलरामपुरम् 22 सितंबरमासः (हि.स.)। एकपञ्चाशत् शक्तिपीठेषु गण्यः मन्दिरः देवीपाटनं स्वीयेन ऐतिहासिकेन धार्मिकेन च महत्वेन समग्रे जगति प्रसिद्धः अस्ति। अत्र नवरात्र्याः अवसरस्य सन्दर्भे देशात् विदेशाच्च श्रद्धालवः आगत्य मातुः पाटेश्वरीजीं दर्शनपूजनं कुर्वन्ति। शारदीये नवरात्रौ अद्य प्रभवति पञ्चदशदिनेयः राजकीयः मेला।

अद्य नवरात्रेः प्रथमदिने प्रभाते एव भक्तानां घोरः समुदायः दृश्यते। पवित्रे सरोवरे कुण्डेषु च स्नानं कृत्वा श्रद्धालवः कतारबद्धाः सन्तः मातुः पाटेश्वरीजीं दर्शनपूजनं कुर्वन्ति। मन्दिरे मेले च परिसरयोः स्वच्छता–सुरक्षा–सहितेषु विविधानि बिन्दूनि दृष्ट्वा व्यापकाः उपक्रमाः कृताः।

विद्युत् विभागः चतुर्विंशतिघण्टान्येव समग्रं क्षेत्रं निर्बाधं धारयिष्यति। शक्तिपीठस्य पीठाधीश्वरः मिथिलेशनाथयोगी स्वयम् व्यवस्थाः निरन्तरं समीक्षा कुर्वन्ति। सुरक्षा–दृष्ट्या समग्रे मन्दिर–परिसरे सीसीटीवी–जालं विस्तारितम्। शतम् सीसीटीवी–क्यामेराः स्थापिताः, यैः माध्यमेन समग्रे क्षेत्रे निरीक्षणं क्रियते। शक्तिपीठे देवीपाटने मातुः सतेः वामस्कन्धः पटलसहितः पतितः आसीत्। पटलसहितं पतितं तेन एषः क्षेत्रः आद्याशक्तेः पाटेश्वरीदेव्याः रूपेण विश्वविख्यातः जातः। एतस्याः नाम्ना एव क्षेत्रस्य नाम ‘देवीपाटनम्’ इति प्रसिद्धम्।

अस्य ऐतिहासिकधार्मिकमहत्वं दृष्ट्वा तत्कालीनं प्रदेश–सरकारं त्रीन् जनपदान् संगृह्य ‘देवीपाटनम्’ इति मण्डलं निर्मितवती। महाभारतकाले दानवीरः राजा कर्णः अत्र एव शक्तेः आराधनां कृत्वा गर्भगृहस्य समीपे सरसि स्नानं कृत्वा सूर्यपूजनं कुर्वन् आसीत्। तत् सरः अद्यापि ‘सूर्यकुण्ड’ इत्याख्यातम् अस्ति। एषः पीठः महायोगिनः गुरोः गोरक्षनाथस्य तपोस्थली अपि आसीत्। किं च, यदा अत्र मातुः सतेः वामस्कन्धः पतितः, तदा योगी गोरक्षनाथः अत्र पीठस्य संस्थापनं कृत्वा किञ्चित्कालं धूनीं रमयामास। सा धूनी अद्यापि युगयुगान्तरात् प्रज्वलिता, ‘अखण्डधूनी’ इत्याख्याता। अखण्डधून्याः समीपे कालभैरवस्य भव्यः प्रतिमा स्थापितः अस्ति। मातुः पाटेश्वरीदेव्याः दर्शनपूजनं कृत्वा श्रद्धालवः कालभैरवस्य दर्शनं अनिवार्यं कुर्वन्ति।

मन्दिरस्य व्यवस्था गोरखनाथमन्दिरस्य (गोरखपुरे) आधीनं अस्ति। गोरखनाथमन्दिरस्य महन्तः सन् उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः प्रत्यक्षं व्यवस्थां प्रदिशति। वर्तमानकाले अस्य पीठस्य पीठाधीश्वरः मिथिलेशनाथयोगी महाराजः सुकुशलं संचालनं कुर्वन्ति। तेन उक्तम् — अत्र सर्ववर्षं श्रद्धालूनाम् आगमनं निरन्तरं भवति। नवरात्र्यां विशेषाः आयोजनाः प्रथन्ते। शारदीये नवरात्रौ पञ्चदशदिनानि, चैत्रे नवरात्रौ तु मासपर्यन्तं महामेलः आयोजनं प्राप्नोति। मन्दिरे मेलायाम् धार्मिक–ऐतिहासिकमहत्वं दृष्ट्वा प्रदेश–सरकारेण तत्र आयोजितः मेला राजकीयः मेला इति मान्यः कृतः।

श्रद्धालूनाम् आगमनस्य व्यवस्थां प्रति जिला–प्रशासनम् अपि सम्पूर्णतया सज्जम् अस्ति। मन्दिरे मेले च स्थापितैः सीसीटीवी–क्यामेरैः माध्यमेन पीठाधीश्वरः स्वयम् अपि सम्पूर्णं व्यवस्थां निरीक्ष्य निगृह्णाति।

हिन्दुस्थान समाचार / अंशु गुप्ता