Enter your Email Address to subscribe to our newsletters
गोरखपुरम्, 22 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शारदीय नवरात्रे प्रतिपदायां शक्तिपूजायाः पूर्वम् जनसेवां कृतवन्तः। ते गोरखनाथमन्दिरे जनदर्शनं आयोज्य जनैः साक्षात्कारं कृतवन्तः। जनानां समस्याः शृण्वन्तः, प्रभाविनं समाधानं कर्तुं अधिकारिभ्यः आवश्यकदिशानिर्देशान् प्रदत्तवन्तः।
जनदर्शनकाले मुख्य मन्त्रीणः अधिकारियों प्रति निर्देशं कृतवन्तः – “प्रत्येकाय आवश्यकजनाय शासनस्य कल्याणकारी योजनानां लाभः निश्चितः क्रियताम्।”
सोमवासरे गोरखनाथमन्दिरपरिसरे महन्तदिग्विजयनाथस्मृतिभवनस्य पुरतः आयोज्य जनदर्शनकाले कुर्सीषु उपविष्टानां जनानां समीपं स्वयं प्रमुखः आगत्य, प्रत्येकस्य समस्यां श्रवणं कृत्वा आश्वासितवन्तः – “प्रतिसमस्या समयबद्धतया, पारदर्शिन्यया च संतोषजनकं समाधानं भविष्यति।”
जनदर्शनकाले लगभग २५० जनानां समस्याः श्रुताः। तत्र मह्य संख्या स्त्रियां आसन्। एका स्त्री राशनकार्डस्य अभावं निर्दिष्टवती। अस्मिन् विषये मुख्य मन्त्रीणः तत्क्षणं अधिकारियों प्रति निर्देशं कृतवन्तः – “स्त्रीणां समस्यां संवेदनशीलतया पश्यन्तु। राशनकार्डव्यवस्था कृत्वा पात्रतानुसारं पेंशनयोजनायाः लाभः दत्तव्यः।”
भूमिकब्जनस्य शिकायतेषु मुख्य मन्त्रीणः उक्तवन्तः – “एतेषां मामकाणां प्रकरणेषु कठोरं कानूनीं कार्यवाहीं सुनिश्चितं भविष्यति।” ते निर्धनानां भूमिषु कब्जा न दातुं सख्तनिर्देशान् दत्तवन्तः। तथा राजस्व-पुलिससम्बद्धेषु प्रकरणेषु प्रभाविनि कार्रवाई सुनिश्चिता भवेत्।
मुख्यमन्त्रीणः अधिकारिभ्यः निर्देशं कृतवन्तः – “अधिकारिणः जनकल्याणकार्येषु नित्यमेव प्राथमिकतां धारयन्तु। प्रत्येकपीडितस्य समस्यायाः त्वरितं समाधानं सुनिश्चितं क्रियताम्।
औषधोपचाराय आर्थिकसाहाय्यं याचन्ते जनाः मुख्य मन्त्रिणः आश्वासितवन्तः – “धनाभावेऽपि कोऽपि उपचारः न रोक्तव्यः।” ते अधिकारियों प्रति निर्देशं कृतवन्तः – “इष्टिमेट् प्रक्रियायाः प्राथमिकता सुनिश्चितं कृत्वा शासनं उपलब्धं करोतु।” शासनात् उपचाराय पूर्णं आर्थिकसाहाय्यं प्रदत्तव्यम्।
---------------
हिन्दुस्थान समाचार