हिमाचले पुनः प्रतिकूलं वातावरणं, 338 मार्गाः पिहिताः, दिनद्वये गमिष्ययि वर्षाकालीनपवनः
शिमला, 23 सितंबरमासः (हि.स.)। हिमाचलप्रदेशे पुनः एकवारं वातावरणस्य स्वभावः परिवर्तितः। राज्यस्य अधिकांशेषु भागेषु अद्य घनमेघाः व्याप्यन्ते च मेघैः वर्षासङ्केतः। राजधानी शिमलायाम् प्रातःकाले स्वल्पं वर्षा अपि अभवत्। गतरात्रौ मंडी तथा शिमला जिलादेशु हल
शिमला में मौसम


शिमला, 23 सितंबरमासः (हि.स.)। हिमाचलप्रदेशे पुनः एकवारं वातावरणस्य स्वभावः परिवर्तितः। राज्यस्य अधिकांशेषु भागेषु अद्य घनमेघाः व्याप्यन्ते च मेघैः वर्षासङ्केतः। राजधानी शिमलायाम् प्रातःकाले स्वल्पं वर्षा अपि अभवत्। गतरात्रौ मंडी तथा शिमला जिलादेशु हल्की वर्षा अभवत्। मंड्याः जोगिन्दरनगर नाम नगरे षड् मिमी वर्षा अभिलेखितम्।

वातावरणविभागस्य वचनेन, अद्य च श्वः कांगड़ा, मंडी, शिमला तथा सिरमौर जिलादेशु कतिपय स्थलेषु हल्की वर्षा सम्भाव्यते। अन्येषु जिलादेशु मौसमः स्पष्टः भविष्यति। 26 – 29 सितम्बरपर्यन्तं समग्रे प्रदेशे वातावरणं स्पष्टं भविष्यति।

वातावरणविभागस्य अनुसारं, राज्ये वर्षाकानफवनस्य प्रत्यागमनाय अनुकूलाः परिस्थितयः सन्ति, चागामिन्यौ द्वौ दिनेभ्यः हिमाचले कस्यचित् भागात् मान्सूनः प्रस्थानं करिष्यति।

एवं च, गतदिनेषु भूतपूर्वं भीषणवर्षा कारणात् अवरुद्धानि मार्गाणि उद्घाटयितुं युद्धस्तरं कार्यं प्रवर्तते। राज्यआपत्कालीनपरिचालनकेंद्रस्य अनुसार, अद्यापि द्वौ राष्ट्रीयमार्गः च 338 मार्गाः अवरुद्धाः सन्ति। ऊनायां तथा कुल्लूषु एकः एकः राष्ट्रीयमार्गः बंदः। मंड्यां 109, कुल्लू 106, कांगड़ायां 40, शिमलायां 22, चम्बायां 15 मार्गाः बंदाः। अन्येषु क्षेत्रेषु 45 विद्युत् ट्रान्स्फ़ॉर्मरः तथा 77 पेयजल योजनाः अपि निष्क्रियाः।

राज्यआपत्कालीनपरिचालनकेंद्रात् प्राप्तसूचनानुसार, अयं मानसूनसत्रे इदानीं 451 जनानाम् मृत्युः अभवत्, 47 जनाः अद्यापि लुप्ताः। मृतकानामध्ये चम्बायां 68 जनानां मृत्युर्विशेषतया अभवत्। मंडी जिलायां 66, कांगड़ायां 57, कुल्लू 49, शिमला 48, सोलन 32, किन्नौर 30, ऊना 29, बिलासपुर 23, सिरमौर 22, हमीरपुर 16, लाहौल-स्पीति 10 जनानाम् मृत्युः अभवत्। लुप्तानां मध्ये 30 जनाः मंडी जिलातः लुप्ताः। अन्ये चंबा 5, शिमला तथा किन्नौर 3-3, कुल्लू तथा कांगड़ा 2-2, सिरमौर तथा लाहौल-स्पीति 1-1 जनाः लुप्ताः। अस्यै सत्रे 496 जनाः अपि घायलाः।

प्राकृतिकआपदाः केवल् जनानां जीवितम् अपहृतवन्तः एव न, किन्तु सहस्राणि गृहम् अभिविहितानि। अद्यापि 1,709 गृहा पूर्णतया ध्वस्ताः, 7,376 गृहाः अंशतः क्षतिग्रस्ताः। 495 दुकाना अपि ध्वस्ताः। पशुधनस्य अपि महती हानि अभवत्। 2,510 गवः तथा 26 सहस्रातीतः पोल्ट्री पक्षिणः मृताः।

राज्यसरकाराद् कृतप्रारम्भिकमूल्याङ्कनेन, एषः सत्रे हानिः 4,861 करोड् रुप्यकाणां अधिकः अभवत्। सर्वाधिकः हानिः लोकनिर्माणविभागस्य मार्गेषु तथा पुलेषु अभवत् – 3,000 करोड् रुप्यकाणि। जलशक्तिविभागस्य 1,463 करोड्, ऊर्जा विभागस्य 1,396 करोड् रुप्यकाणि हानि अभवत्।

मान्सूनसत्रे अद्यापि 148 भूस्खलनानि, 98 फ्लैशफ्लड्, 47 मेघस्फोटाः अभिलेखिताः। लाहौल-स्पीति जिलायां 30 भूस्खलनानि, शिमलायां 29 अभिलेखितानि। लाहौल-स्पीति 57 फ्लैशफ्लड् प्राप्तम्। मंडी जिलायां 19 मेघस्फोटाः अभवन्, कुल्लू 12, चम्बा 6 मेघस्फोटाः अभिलेखिताः।

उल्लेखनीयं यत् अयं मान्सूनः हिमाचले 20 जून् दिनाङ्के आगतः। सामान्यात् अधिकं वर्षा अभिलेखिता। मौसमविभागस्य अनुसार, हिमाचले दक्षिण-पश्चिममान्सूनस्य सामान्यप्रस्थानदिनाङ्कः 25 सितम्बर माण्यते। विगतदशवर्षेषु केवल् 3 वारं सितम्बरे एव मान्सूनः प्रस्थानं कृतवान्, अन्येषु 7 वारं अक्टूबरमासे। वर्षे 2024 मान्सूनः 2 अक्तोबर, 2023 – 6 अक्तोबर, 2022 – 3 अक्टुबर दिनाङ्के प्रस्थानं कृतवान्।

---------------

हिन्दुस्थान समाचार