Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 23 सितंबरमासः (हि.स.)।
शारदीयनवरात्रस्य द्वितीये दिने मङ्गलवासरे विंध्यधामः भक्त्या आस्थया च उल्लसितः आसीत्। मां विंध्यवासिनीं मन्दिरप्राङ्गणेन सह नगरस्य अन्यदेवीमन्दिरेषु भक्तानां तान्तरः प्रातःकाले एव आरब्धः। अस्मिन दिने मां ब्रह्मचारिण्याः पूजाऽर्चनायाः विशेषः महत्वः अस्ति। भक्ताः व्रतं धारयित्वा मातुः उपासनेन विधिनिष्ठया आराधना कृत्वा सुखसमृद्धिमनोकामनापूर्णतायाः आशीर्वादं प्रार्थितवन्तः।
विंध्यधामे प्रातःकाले एव घंटाघडियालस्य ध्वनि जयकाराश्च वातावरणं भक्तिमयं कृतवन्ति। मां ब्रह्मचारिण्याः दरबारः आकर्षकशृङ्गारयुक्तः सजितः। देवीप्रतिमानां चतुःमुखे पुष्पमालाः वर्णविलासयुक्ताः प्रकाशः च भक्तानां हृदयेषु भक्तिभावं जनयन्ति। श्रद्धालवः दर्शनपूजनस्य साहाय्यं कुर्युः, धार्मिकानुष्ठानानां च भागं गृह्णन्ति।
विंध्यधाम्नः द्वितीये दिने भीड् प्रशासनस्य परीक्षां अपि दत्तवती। जिला प्रशासनं पुलिसं च सुरक्षा व्यवस्था च दृढतया प्रवृत्ते। मन्दिरप्राङ्गणात् घाटमुखमार्गपर्यन्तं पुलिसबलः तिष्ठति। महिला पुलिसकर्मिणः अपि सम्मर्दः नियन्त्रणे सक्रियाः दृश्यन्ते। स्वास्थ्यविभागेन अपि एम्बुलेन्स् चिकित्सादलसहितः प्रबंधः कृतः, यथा संकटसमये शीघ्रं सहायता प्राप्यते।
स्थानिकापणे अपि उत्साहो दृश्यते। प्रसाद, चुनरी, नारिकेलं श्रृङ्गारसामग्री च विक्रयस्थलेषु ग्राहकसमूहः व्याप्तः। विदेशात् आगता भक्ताः मां दरबारं दर्शनं कृत्वा धन्यतां अनुभवन्ति। भक्ताः मन्यन्ते यत् मां ब्रह्मचारिण्याः आराधना साधकाय तप-त्याग-संयमशक्तिं दत्ते। नवरात्रस्य एषः दिनः अध्यात्मसाधनायै मार्गप्रदर्शकः इति मन्यते।
प्रातःकाले एव विंध्यधामः भक्तिरङ्गेण पूरितः आसीत्, भक्ताभ्यां च भीड्या मां दरबारः कृपा श्रद्धासम्बन्धिनः अद्वितीयः संगमः प्रस्तुतः।
---------------
हिन्दुस्थान समाचार