Enter your Email Address to subscribe to our newsletters
भोपालम्, 23 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अद्य (मङ्गलवारे) भोपालस्य कुशाभाऊ-ठाकरे-सभागृहे अपराह्णे त्रयः वादने राज्यस्तरीये “दशमे राष्ट्रीय-आयुर्वेद-दिवस” कार्यक्रमे शुभारम्भं करिष्यन्ति। तस्मिन्नेव कार्यक्रमे आयुष-स्वास्थ्य-पर्यटन-परिधौ आयुष-विभागस्य पर्यटन-विभागस्य च मध्ये सन्धिः-ज्ञापनम् भविष्यति।
जनसम्पर्क-अधिकारी राजेश-दाहिमा अवदत् यत् मुख्यमन्त्री डॉ. यादवः आयुष-जनस्वास्थ्य-कार्यक्रमस्य ५५-जनपदस्य ५५-एकायां प्रसारं करिष्यन्ति, कर्कट-रोगिणां कृते “कारुण्य”-नामकं कार्यक्रमम् उद्घास्यन्ति, औषध-पादपेषु कृते हेल्पलाइन-सेवां च उद्घाटयिष्यन्ति। तदनन्तरं S.M.P.B.-इत्यस्य मध्य-हर्बल-दर्पण नामक-पत्रिकायाः विमोचनं करिष्यन्ति, जन-आरोग्य-समितेः नियमावलिं च प्रकाशयिष्यन्ति। कार्यक्रम-स्थले आयुष-विभागेन प्रदर्शनी अपि स्थाप्यते।
आयुष-मन्त्री इन्दर-सिंह-परमारः कार्यक्रमस्य अध्यक्षतां करिष्यन्ति। अस्मिन्नवसरे सूक्ष्म-लघु-मध्यम-उद्यम-मन्त्री तथा भोपाल-जिलस्य प्रभारी-मन्त्री चेतन्य-काश्यपः, क्रीडा-युवा-कल्याण-मन्त्री विश्वास-कैलाश-सारङ्गः, पिछड-जाति-अल्पसंख्यक-कल्याण तथा विमुक्त-भ्रमन्तु-अर्द्धघुमन्तु-कल्याण-राज्यमन्त्री (स्वतन्त्र-प्रभार) कृष्णा-गौरः, संस्कृत्यादि-पर्यटन-धार्मिक-न्यास-धर्मस्व-राज्यमन्त्री (स्वतन्त्र-प्रभार) धर्मेन्द्र-सिंह-लोढिः च अन्ये च गणमान्य-जनप्रतिनिधयः विभागीय-अधिकारीणश्च सन्निहिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता