शारदीयनवरात्रम् द्वितीयं दिनं तपः, त्यागः, संयमः, सदाचारः इत्येषां देवी ब्रम्हचारिण्यै समर्पितं,मंडपे उत्पन्नः श्रद्धालूनां सम्मर्दः
—मंडपे प्रातरारभ्य गूंजितः घंटानां ध्वनिः, सांचे दरबार इत्यस्य चतुर्दिक् जयकारः वाराणसी,23 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणसीमध्ये शारदीय-नवरात्रस्य द्वितीये दिने मङ्गलवासरे आदि-शक्तेः द्वितीयस्वरूपे तप-त्याग-संयम-सदाचारवत् देव
मां ब्रम्हचारिणी का दरबार


मां ब्रम्हचारिणी का दरबार


—मंडपे प्रातरारभ्य गूंजितः घंटानां ध्वनिः, सांचे दरबार इत्यस्य चतुर्दिक् जयकारः

वाराणसी,23 सितम्बरमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिकनगरी वाराणसीमध्ये शारदीय-नवरात्रस्य द्वितीये दिने मङ्गलवासरे आदि-शक्तेः द्वितीयस्वरूपे तप-त्याग-संयम-सदाचारवत् देवीं मां ब्रह्मचारिण्याः मंडपे श्रद्धालूनां रेला समागता। ब्रह्माघाटे स्थिते आदिशक्तिदरबारे श्रद्धालवः मत्थं नयित्वा गृहपरिवारे समाजे राष्ट्रे च सुखशान्त्यर्थं मातरं प्रार्थितवन्तः।

मंडपस्य प्रातःकालात् एव भक्ताः दर्शनपूजायै आगच्छन्ति। मन्दिरस्य मुख्यद्वारात् गलिपर्यन्तं दर्शनाय कतारबद्धाः श्रद्धालवः देवीं जयजयकारयन्ति। मन्दिरे भोरात् एव घंट्याः ध्वनि, धूप-अगरबत्तिः लोहबान-धूमः च वातावरणं देवीमयं द्रष्टुं लभ्यते। भगवत्याः भव्यस्वरूपविग्रहस्य अलौकिकाभा दृष्ट्वा श्रद्धालवः निहालाः भवन्ति।

गौरतलबं यत् शास्त्रे मातारं त्याग-संयम-देवी इति वर्णितम्। मां ब्रह्मचारिण्याः पूजया व्यक्ति तप-त्याग-वैराग्य-सदाचार-संयमश्च लभते। मां ब्रह्मचारिण्याः दक्षिणहस्ते अक्षमाला, वामहस्ते कमण्डलम् अस्ति। यदि भवतः कस्यचिद् कार्यस्य विजय निश्चितुमिच्छति, तर्हि अद्य दिने मां ब्रह्मचारिण्याः मन्त्रजपः कर्तव्यः। मंत्रः एषः –

‘ऊँ ऐं ह्रीं क्लीं ब्रह्मचारिण्यै नमः’।

नवरात्रस्य द्वितीये दिने काशीपुराधिपतेः नगरे भक्ताः दुर्गाकुण्डे स्थिताम् कुष्माण्डा देवीं, चौसट्टीघाटे स्थिताम् चौसट्ठी देवीं, मां महिषासुरमर्दिनीं, काशीविश्वनाथमन्दिरे अन्नपूर्णा देवीं, संकठा मन्दिरं, माता कालरात्रि देवीं, तारा मन्दिरं, सिद्धेश्वरी मन्दिरं, कमच्छायां कामाख्या देवीं च हाजिरीं समर्पितवन्तः।

काश्यां नवरात्रस्य तृतीये दिने (तृतीया) मां दुर्गायाः तृतीयस्वरूपे चन्द्रघण्टायाः पूजां क्रियते। अस्य स्वरूपं चित्रघण्ट इति अपि कथ्यते। भक्तेषु मान्यता अस्ति यत् मां चन्द्रघण्टायाः दर्शनपूजया नरकात् मोक्षः लभ्यते, सुखसमृद्धिविद्याश्च सम्पत्ति च प्राप्ति भविष्यति। तस्याः शिरसि घंटाकारः अर्धचन्द्राकारः दृश्यते। मां सिंहवाहिनी अस्ति। तस्या दशभुजाः सन्ति। एका हस्ते कमण्डलम् अस्ति। तस्या दरबारः चौककर्णघंटायां स्थितः।

---------------

हिन्दुस्थान समाचार