उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशेन दीर्घा उड्डयन-यात्रा कृता इति नन्द-गोपाल-नन्दिना उक्तम्
जीएसटी-संशोधनं प्रधानमन्त्रिणः क्रान्तिकारि-पदम् इति परिवहन-मन्त्री दयाशङ्करः सिंहः अवदत्
परिवहन मंत्री दया शंकर सिंह


केबिनेट मंत्री नंद गोपाल नंदी


जौनपुरम् ,22 सितंबरमासः (हि.स.)। स्वचालित-वाहन-प्रशिक्षण-केंद्रस्य उद्घाटन-कार्यक्रमे सोमवासर-रात्रौ मुख्यातिथिरूपेण आगतः परिवहन-मन्त्री दयाशङ्करः सिंहः अवदत् यत्— जीएसटी-संशोधनं प्रधानमन्त्रिणः क्रान्तिकारि-पदम् अस्ति।

दैनिकोपयोगीनि द्रव्याणि शून्य-प्रतिशत-करयोग्यत्वेन कृत्वा सामान्य-जनानां महत् उपहारः दत्तः, महत्सु क्षेत्रेषु, परिवहने च, वाहनानां च उपरि करः न्यूनः कृतः। तस्मात् नवरात्र-महोत्सवे बहवः जनाः वाहनानि आरक्षितवन्तः। निर्मातारः तानि वाहनानि न प्रापयितुं शक्नुवन्ति। एषः दीपावल्याः महान् उपहारः दत्तः। लोकेषु महान् उत्साहः विद्यते। प्रधानमन्त्रिणं हृदयतः अभिनन्दनं दत्तम्। विपक्षपक्षेण मत-चौर्यस्य विषये आरोपः कृतः, तस्मिन् विषये सः उक्तवान्— विपक्षः सततं पराजयं प्राप्नोति। कांग्रेस् चत्वारिंशद् वर्षात् सततं पराजिता। तेषां चरणयोः अधः भूमिः अपगतः। समाजवादी-पक्षस्य मुखिया, पूर्व-मुख्यमन्त्री अखिलेशः यादवः अपि चतुर्दशे, सप्तदशे च वर्षे, स्वयम् अपि पराजितः। यदा ते पराजयम् अनुभवन्ति, तदा एतादृशं भाषन्ते। यदा सः स्वयम् मुख्यमन्त्री आसीत्, तदा कः मतानि चोरयत्? यदा सः अतीव दुर्विधानं पराजयं प्राप, भाजपा च प्रचण्ड-बहुमतानां विजयम् आप्तवती, तदा एते सर्वे वचनानि स्व-पराजय-पीडां शमयितुं कुर्वन्ति।

तस्मिन् प्रशिक्षण-केंद्रस्य उद्घाटन-समारेहे उपस्थितः मन्त्रिमण्डल-मन्त्री नन्द-गोपाल-नन्दिः उक्तवान्— प्रधानमन्त्रिणः नरेन्द्र-मोदी-जी महोदयस्य कुशल-मार्गदर्शनेन, उत्तर-प्रदेशस्य मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वेन च, उत्तरप्रदेशः दीर्घं विमानं यथा गत्वा, महतीं दीर्घां छलाङ्गाम् अपि कृतवान्। पूर्वं उत्तरप्रदेशः बीमारू-राज्यं इति प्रसिद्धः, अपि च “उल्टाप्रदेश” इत्यपि जनैः कथितः। अद्य तस्य राज्यस्य सामर्थ्यम् अस्माकं नवीन-सरकारेण मुख्यमन्त्रिणः नेतृत्वे प्रकाशितम्। परिवहन-मन्त्रालयेन महत् पदं गृहीत्वा, स्वचालित-वाहन-प्रशिक्षण-केंद्रं समर्पितम्। एतत् जन-सेवायै समर्पितम् अस्ति। येषां च बस-स्थानानि आसन्, तेषाम् अपि त्रिपल्-पी-मोड्-रूपेण पञ्च-तारक-सदृशीं सुविधां परिवहन-विभागेन दत्तम्। एषः अतिशयम् उत्तमः कार्यः। अहं परिवहन-विभागं अभिनन्दामि। यदा सुदृढं सम्पर्क-जालं, उत्तमं च परिवहन-प्रणाली अस्ति, तदा निश्चितं प्रदेशस्य विकासः भवति। अहं परिवहन-मन्त्रिणं दयाशङ्करं सिंहं अभिनन्दामि।

सः अवदत्— प्रधानमन्त्रिणा दीपावल्याः उपहारः जीएसटी-मध्ये “बचत्-महोत्सव” इति रूपेण दत्तः। सम्पूर्णे देशे उत्सव-पर्यावरणम्। प्रधानमन्त्रिणा यः दैनिक-द्रव्येषु करः न्यूनः कृतः, तेन सामान्य-जनानाम् अतीव लाभः जातः।

हिन्दुस्थान समाचार / अंशु गुप्ता