जलप्लावनस्य कारणात् मेट्रोसेवाः बाधिताः
कोलकातानगरम्, 23 सितम्बर मासः (हि स) महानगरस्य जीवनरेखा इति मन्यन्ते मेट्रो-रेलसेवाः वर्षायाः कारणात् पुनः प्रभाविताः अभवन्। महानायक उत्तमकुमारस्य रवीन्द्रसरोवरस्थानकेभ्यः च मध्ये स्थितः सुरङ्गमार्गः सोमवासरस्य रात्रौ प्रचण्डवृष्टेः अनन्तरं मङ्गलवा
मेट्रो सुरंग


कोलकातानगरम्, 23 सितम्बर मासः (हि स) महानगरस्य जीवनरेखा इति मन्यन्ते मेट्रो-रेलसेवाः वर्षायाः कारणात् पुनः प्रभाविताः अभवन्। महानायक उत्तमकुमारस्य रवीन्द्रसरोवरस्थानकेभ्यः च मध्ये स्थितः सुरङ्गमार्गः सोमवासरस्य रात्रौ प्रचण्डवृष्टेः अनन्तरं मङ्गलवासरे प्रातःकाले जलप्लावितः अभवत्। मार्गे जलप्लावनं एतावत् अधिकम् आसीत् यत् यात्रिकाणां सुरक्षायाः दृष्ट्या शाहिद-खुदिराम-तः क्षेत्रम्-स्थानकपर्यन्तं मेट्रोसेवाः स्थगिताः अभवन्।

मेट्रो-रेल-इत्यस्य प्रवक्ता अवदत् यत् सम्प्रति मेट्रो केवलं क्षेत्रपर्यन्तम् एव प्रचलति, अतः यात्रिकाः केवलं दक्षिणेश्वरतः क्षेत्र-स्थानकं प्रति गन्तुं शक्नुवन्ति। पम्प-द्वारा जलं पम्प-द्वारा निर्गच्छति। आरक्षकाः प्रशासनिक-कर्मचारिणः च तत्र आगत्य स्थितिं निरीक्षन्ते।

यदा जलं पूर्णतया निर्गच्छति तदा एव सेवाः पुनः स्थापिताः भविष्यन्ति इति प्रवक्ता अवदत्। सः अवदत् यत् यात्रिकाणां सौलभ्यं सुरक्षां च सर्वोच्चप्राथमिकता अस्ति, अतः त्वरा नास्ति इति।

कोलकाता-मेट्रो इतीदं नगरस्य हृदयम् इति कथ्यते तथा च प्रतिदिनं लक्षोपलक्षाः जनाः तत्र गच्छन्ति। दुर्गापूजायाः कालः इति कारणात् नगरे विशालः जनसमूहः अस्ति, मार्गेषु यातायातः अपि अवरुद्धः अस्ति। एतादृशे स्थितौ मेट्रो एव बृहत्तमः आधारः अस्ति। मेट्रो-सेवा-स्थगनस्य कारणात् यात्रिकाः महतीं समस्यां सम्मुखीकृताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता