वाराणस्याः समस्तस्थानेषु प्रत्येकस्मिन् सप्ताहे ‘गुडवर्क’ अनिवार्यं,अपराधिनः असामाजिक तत्वानि च प्रति शक्तं कार्रवाही करणीया -आरक्ष्यधीक्षकः
उत्सवेषु शक्ततया निरीक्षणम्: संवेदनशील स्थलेषु नियततया भ्रमणं सीसीटीवीद्वारा निरीक्षीतुं निर्देशः । वाराणसी, 23 सितम्बरमासः (हि.स.)।उत्तरप्रदेशे वाराणसी नगरमध्ये उत्सवकाले वाराणसी पुलिसप्रशासनं सतर्कतया स्थापितम् अस्ति। जिले कानून-व्यवस्थां दृढं
पुलिस कमिश्नर की बेठक


उत्सवेषु शक्ततया निरीक्षणम्: संवेदनशील स्थलेषु नियततया भ्रमणं सीसीटीवीद्वारा निरीक्षीतुं निर्देशः ।

वाराणसी, 23 सितम्बरमासः (हि.स.)।उत्तरप्रदेशे वाराणसी नगरमध्ये उत्सवकाले वाराणसी पुलिसप्रशासनं सतर्कतया स्थापितम् अस्ति। जिले कानून-व्यवस्थां दृढं स्थापयितुं पुलिस कमिश्नरः मोहित अग्रवालः नगरस्य सर्वेषु संवेदनशीलेषु क्षेत्रेषु नियमितं गस्तिं तथा CCTV निरीक्षणं अनिवार्यं कर्तुं निर्देशं दत्तवान्।

सर्वेषु थानाेषु प्रतिसप्ताहं ‘गुडवर्क’ अनिवार्यं कृतम्। थानाेषु निर्देशितम् यत् प्रतिसप्ताहं कमपि एकं उल्लेखनीयं कार्यं (गुडवर्क) निश्चितं कर्तुं, येन जनेषु पुलिसस्य सकारात्मक छवि स्थाप्यते।

सोमवासरे विलम्बरात्रौ आयोज्य मासिक अपराध समीक्षा गोष्ठ्यां पुलिस आयुक्तेन मिशन शक्ति 5.0 अन्तर्गत महिला सशक्तिकरणं सुरक्षा च विषये विशेषेन बलं दत्तम्। महिला अपराधेषु ‘जीरो टॉलरेंस’ नीति कठनताेन पालनं कर्तुं आदेशितम्। सर्वे थानाेषु निर्देशितम् यत् विद्यालये, महाविद्यालये, बाजारेषु, चौराहेषु, सार्वजनिकस्थलेषु असामाजिकानां तथा शोहदानां विरुद्धं कष्टकरं प्रभावकारीं च कार्यं निश्चितं कर्तुं।

—जनजागरूकतायाः बलः

पुलिस कमिश्नरः निर्देशितवान् यत् सार्वजनिकस्थलेषु – यथा पूजा पण्डालानि, चिकित्सालयानि, ग्रामाः, वार्डाः, उद्यानानि – पम्पलेट्स् माध्यमेन महिला हेल्पलाइन सङ्ख्या सुरक्षा सम्बन्धि सूचना च प्रचारितव्या, येन जनसामान्यः जागरूकः भवेत्।

—लम्बितमामलानां शीघ्रनिस्तारणाय निर्देशाः

लम्बितविवेचनेषु प्राथमिकतायाः आधारं व्यवहृत्य विशेषाभियानं सञ्चालयितुं आदेशितम्। जनशिकायतानां समयबद्धं गुणवत्तापूर्णं च निस्तारणं अनिवार्यं कथितम्।

—सन्दिग्धगतिविधिषु कड़ी नजर

बिनानंबरप्लेटसहितानि वाहनानि, काले फिल्मयुक्त वाहनानि, द्विचक्रयानानि यत्र त्रयः युवकाः, अन्ये च सन्दिग्धगतिविधयः विशेषसतर्कतया निरीक्ष्यन्ते। पुलिस आयुक्तेन स्पष्टतया उक्तं यत् उत्सवकाले कस्यापि प्रकारस्य अपराधिकं वा विधिविरुद्धं कृत्यं सह्यते न।

—यातायातव्यवस्थायां सुधारः

नगरमध्ये सुचारुं यातायातं स्थापयितुं अतिक्रमणविरोधं सततं अभियानं कृत्वा कार्यं निर्देशितम्। साथे ऑटो, सवारी वाहनं ई-रिक्शा च केवलं निर्दिष्टस्थानेषु स्थाप्यं सुनिश्चितं कर्तुं आदेशितम्।

—पुलिसजन संवादस्य महत्त्वम्

संवेदनशीलेषु क्षेत्रेषु नियमितं पैदल गस्तिं कृत्वा जनैः प्रत्यक्षसंवादं स्थापयितुं बलं दत्तम्। पुलिसकर्मिभ्यः निर्देशितम् यत् ते जनैः संवेदनशील, शालीन, सकारात्मक व्यवहारं कुर्वन्तु तथा प्रत्येकं नागरिकं सौहार्दपूर्णं व्यवहारं अनुभवतु।

अस्यां गोष्ठ्यां अपर पुलिस आयुक्तः (कानूनव्यवस्था मुख्यालय) शिवहरी मीणा, अपर पुलिस आयुक्तः (अपराध) राजेश कुमार सिंह, सर्वे पुलिस उपायुक्ताः, सहायक पुलिस आयुक्ताः, थाना प्रमुखाः च अन्ये वरिष्ठाः अधिकारिणः उपस्थिताः।

---------------

हिन्दुस्थान समाचार