सशस्त्रसीमाबलेन ३६४ किलो तस्करीकृतं गांजा इति अधिगृहितम्
अररिया 24 सितम्बरमासः (हि.स.)। सशस्त्र सीमा बलस्य (एसएसबी) षट्पञ्चाशदुत्तरद्विशतमा वाहिन्याः बाह्यसीमा चौकी एच समवाय कुशमाहा इत्यस्य विशेषपर्यटनदलेन भारत–नेपालसीमाक्षेत्रे स्थिते ग्रामे कुकरहवा इत्यस्यान्तिकात् नेपालदेशात् अवैधतया आनीतम् ३६४ किलोग्
अररिया फोटो:जब्त गांजा के साथ एसएसबी जवान


अररिया 24 सितम्बरमासः (हि.स.)। सशस्त्र सीमा बलस्य (एसएसबी) षट्पञ्चाशदुत्तरद्विशतमा वाहिन्याः बाह्यसीमा चौकी एच समवाय कुशमाहा इत्यस्य विशेषपर्यटनदलेन भारत–नेपालसीमाक्षेत्रे स्थिते ग्रामे

कुकरहवा इत्यस्यान्तिकात् नेपालदेशात् अवैधतया आनीतम् ३६४ किलोग्राम् गांजं जप्तम्।

एसएसबी आरक्षकैः एषा कार्यवाही कुकरहवा ग्रामे भारतीयसीमायाः स्तम्भसङ्ख्या १७४ समीपे भारतदेशस्य पार्श्वे द्विकिलोमीटरपर्यन्ते कृता। सशस्त्र सीमा बलस्य विशेषनाका-दलेन गुप्तसूचनायाः आधारेण एषा कार्यवाही मंगलवारस्य सायं कालान्ते सम्पन्ना।

आवश्यककार्यकरणानन्तरं आघोगृहितगांजं एसएसबी-दलेन सोनामणि गोदाम आरक्षकालयाय प्रदत्तम् । एसएसबी षट्पञ्चाशदुत्तरद्विशतमा वाहिन्याः पक्षे बुधवारस्य प्रातः प्रेस-विज्ञप्त्या एषा सूचना प्रदत्ता।

हिन्दुस्थान समाचार / अंशु गुप्ता