Enter your Email Address to subscribe to our newsletters
गोपेश्वरम्, 24 सितम्बरमासः (हि.स.)।बीकेटीसीमुख्यकार्याधिकारी च कार्यपालकाधिकारी विजयप्रसादथपलियालः बदरीनाथधामे यात्रा व्यवस्थाप्रत्यक्षणं कृत्वा नवनिर्मितकार्यालयस्य उद्घाटनं अपि कृतवान्।कार्यपालकाधिकारी थपलियालः बुधवासरे श्रीबदरीनाथधामदर्शनपंक्ति, पूजाकाउंटर, भण्डारकक्ष, कार्यालय, प्रसादकाउंटर च निरीक्षितवन्तः। तस्मिन्काले ते बदरीनाथमन्दिरपरिसरे नवरात्रिपूजापंडाले मातां दुर्गा, लक्ष्मी, देवी उर्वशी च दृष्टवन्तः।
बीकेटीसी कार्यपालकमजिस्ट्रेटः विजयप्रसादथपलियालः उक्तवन्तः –“बदरी-केदारयात्रा सुचारू रूपेण प्रवर्तते। आपदाकाले मार्गअवरुद्धतया यात्रा किञ्चित् व्यवधानं प्राप्तवती, किन्तु अद्य मार्गसंपन्नतया यात्रा गति प्राप्तवती। नवरात्रिकाले तीर्थयात्रिकाः श्रीबदरीनाथधामे तथा श्रीकेदारनाथधामे निरन्तरं आगच्छन्ति। अद्यतनसम्मेलनपर्यन्तम् द्वौ धामौ २,९३,६९५५ तीर्थयात्रिकैः दर्शनार्थागच्छतः।”
पूर्वमेव मुख्यकार्याधिकारी बदरीनाथमन्दिरसमीपे बीकेटीसी नवनिर्मितकार्यालयकक्षस्य पूजाआर्चना हवन कृत्वा कार्यालयस्य शुभारम्भं कृतवन्तः। पूजाआर्चना हवनं धर्माधिकारी राधाकृष्णथपलियालः, वेदपाठी रविन्द्रभट्टः, आशीष उनियालः च सम्पन्नवन्तः।
अस्मिन अवसरे ईओ नगरपञ्चायत सुनीलपुरोहितः, थाना प्रभारी नवनीतभण्डारी, प्रशासनिकअधिकारी कुलदीपभट्टः, प्रभारीमन्दिरअधिकारी राजेन्द्रसेमवालः, मीडिया प्रभारी डॉ. हरीशगौड़ः, विश्वनाथः, भण्डारप्रभारी संजयतिवारीः, संजयभण्डारी, विकाससनवालः, हरीशजोशी, सत्येन्द्रझिंक्वाणः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार