छिन्दवाड़ायाः ‘वॉश् ऑन् व्हील्स्’ नवोन्मेषेण स्वच्छतायाः इतिहासः निर्मितः
- छिन्दवाड़ा-जनपदः राष्ट्रस्य अतिप्रतिष्ठितं “इण्डिया सेनीटेशन् कोएलिशन-फिक्की” राष्ट्रीय-पुरस्कारं प्राप्तवान् छिन्दवाडा, 24 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य छिन्दवाड़ा-जनपदः स्वच्छता-क्षेत्रे अभिनव-नवाचारैः राष्ट्रे इतिहासं रचितवान्। छिन्दवाड़ा
छिंदवाड़ा को मिला देश का सबसे प्रतिष्ठित इंडिया सेनीटेशन कोएलिशन फिक्की राष्ट्रीय पुरस्कार


- छिन्दवाड़ा-जनपदः राष्ट्रस्य अतिप्रतिष्ठितं “इण्डिया सेनीटेशन् कोएलिशन-फिक्की” राष्ट्रीय-पुरस्कारं प्राप्तवान्

छिन्दवाडा, 24 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य छिन्दवाड़ा-जनपदः स्वच्छता-क्षेत्रे अभिनव-नवाचारैः राष्ट्रे इतिहासं रचितवान्। छिन्दवाड़ा-जनपद-परिषद् वॉश्-ऑन-व्हील्स् इत्यस्य अभिनवस्य नवाचारस्य कृते 2025 तमे वर्षे देशस्य अतिप्रतिष्ठितं “इण्डिया सेनीटेशन कोएलिशन–फिक्की” इति राष्ट्रीयं पुरस्कारं प्राप्तवती। अस्य पुरस्कारस्य प्राप्तिः “सततरक्षण-सामुदायिक-प्रबन्धन”-श्रेण्याम् अभवत्, यस्य फलस्वरूपं सम्पूर्णे राष्ट्रे जनपदस्य नाम दीपितम्।

दिल्ली-नगरे मंगलवारे आयुक्तेन आयोजिते भव्ये कार्यक्रमे एषः पुरस्कारः जनपद-परिषदस्य मुख्य-कार्यपालन-अधिकारेण अग्रिमकुमार-नाम्ना स्वीकृतः।

एषा महती सिद्धिः छिन्दवाड़ा-जनपद-पालक-श्री-शीलेंद्रसिंहस्य, मुख्य-कार्यपालन-अधिकारिणः अग्रिमकुमारस्य, स्वच्छ-भारत-मिशनस्य जनपद-परियोजना-अधिकारेण सुधीरकृषकस्य तस्य च दलस्य, समस्त-जनपद-कार्यालयानां च अखण्ड-प्रयत्नैः सम्भविता। विशेषतया छिन्दवाड़ा राष्ट्रे प्रथमं जनपद-स्तरीय-समूहं जातं, यः अस्य पुरस्कारस्य पात्रं जातः, यस्मै 2.5 लक्ष-रूप्यकाणां नगद्-पुरस्कारः अपि प्रदत्तः। अस्य राष्ट्रीय-पुरस्कारस्य विशेषं प्रायोजनं “रेकिट्” (डेटॉल-हार्पिक्-निर्माता) इत्यनेन कृतम्।

फिक्की-पुरस्काराय नामाङ्कनकाले 11 जून 2025 तमे दिने अग्रिमकुमारः कार्यकारी-निर्णायक-समित्याः पुरतः विडियो-सम्मेलनस्य माध्यमेन अस्य नवाचारस्य प्रस्तुतीं कृतवान्।

“वॉश्-ऑन-व्हील्स्” इत्यनेन ग्रामीण-प्रदेशेषु शौचालयानां स्वच्छता-रक्षणस्य च समस्या अभिनवेन उपायेन निराकृता। जङ्गम-सेवा-इकाईभिः ग्रामे ग्रामे गत्वा शौचालयानां नियमितं स्वच्छीकरणं रक्षणं च सुनिश्चितं कृतम्। अस्य प्रणालीया स्थायी-स्वच्छता-संवर्धनं सामुदायिक-सहभागिता च आदर्शरूपेण प्रतिष्ठिता।

अद्यापि एषः नवाचारः राष्ट्रे निरन्तरं प्रशंसां लभते, तथा प्रदेशे सर्वत्र अस्य प्रवर्तनं क्रियते। अस्मिन् सेवायाम् 45 स्वच्छता-सहचराः संलग्नाः, येषां प्रयत्नैः अद्यावत् 40 सहस्र-शौचालय-इकाईनां स्वच्छीकरणं कृतम्, येन प्रायः 40 लक्ष-रूप्यकाणाम् आयः अर्जितः।

अस्य नवाचारस्य उल्लेखनीया उपलब्धिः भोपालस्य जम्बूरी-मैदाने लोकमाता देवी अहल्याबाई-होल्करस्य त्रिशततम-जन्म-जयन्त्याः प्रसङ्गे आयोजिते महिला-सशक्तिकरण-महासम्मेलने प्रधानमन्त्रिणा नरेन्द्रेण मोदीनाम्ना उदारतया प्रशंसा कृता। अस्य उपलब्धेः समाचारः “अकॉलैड्स्” इति राष्ट्रप्रसिद्धायाः पत्रिकायाम् अपि प्रकाशितः।

निःसन्देहं छिन्दवाड़ा-जनपदस्य एषः नवाचारः सम्पूर्णराष्ट्राय प्रेरणास्रोतः जातम्, स्वच्छता-इतिहासे च स्वर्णाक्षरैः लिखितः भविष्यति। अस्य गौरवपूर्णस्य अवसरस्य प्रसङ्गे जनपद-पालकः श्री-शीलेंद्रसिंहः, मुख्य-कार्यपालन-अधिकारी अग्रिमकुमारं, स्वच्छ-भारत-मिशनस्य सम्पूर्ण-दलञ्च हृदयात् अभिनन्दितवान्।

हिन्दुस्थान समाचार / Dheeraj Maithani