Enter your Email Address to subscribe to our newsletters
भाेपालम्, 24 सितंबरमासः (हि.स.)। महतीं स्वाधीनता सेनानीं मैडम् भीकाजी कामायाः आज बुधवार जयंती अस्ति। ताम् भारतदेशे ब्रिटिशशासनस्य विरोधे क्रान्त्याः जननी इति मन्यन्ते। मुख्यमंत्री डॉ. मोहन यादवः जयंती दिवसे ताम् स्मृत्वा विनम्रं नमनं अर्पितवान्।
मुख्यमंत्री डॉ. यादवः सोशल् मिडिया एक्स् मध्ये उक्तवान् – “नारीशक्तेः आदर्शं प्रतीकं, महतीं स्वाधीनता सेनानीं मैडम् भीकाजी कामां जयंती दिवसे सादरं नमनम्। तस्य व्यक्तित्व-कृतित्वात् राष्ट्रं सर्वदा प्रेरणां प्राप्नुयात्। सा न केवल भारतदेशे, किन्तु अन्येषु देशेषु अपि भारतस्य स्वाधीन्याय कार्यशक्ति, त्यागं च समर्पणस्य मानकं स्थापयित्वा सदा अविस्मरणीयास्ति।”
उल्लेखनीयम् यत् भीकाजी कामायाः ब्रिटिशतानाशाह्यस्य विरोधे घोषः कृतः, तथा भारतस्य स्वाधीन्यस्य स्थापनायां महत्वपूर्णं योगदानं दत्तम्। सा प्रथमं भारतीयध्वजम् आरोहयित्वा देशभक्त्याः उदाहरणं स्थापितवती।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता