Enter your Email Address to subscribe to our newsletters
रायपुरम् 24 सितम्बरमासः (हि.स.)। नवरात्रि–दुर्गापूजा–दशहरा–उत्सवयोः अवसरे सन् श्रद्धालु–यात्रिकाणां सुविधार्थं दक्षिणपूर्वमध्य–रेलमार्गेण पूजास्पेशल् मेमू रेलयानस्य (०६८८३/०६८८४) परिचालनं क्रियते।
दक्षिणपूर्वमध्य–रेलमार्गात् प्राप्त–सूचनानुसारं रेलयानसंख्या ०६८८४ पूजाविशेष मेमू रेलयानं कोर्बातः प्रतिदिनं २५ सितम्बरात् ३ अक्टूबर् २०२५ पर्यन्तं प्रातः ०५.३० वादने निर्गत्य द्वादशद्वादशिका १४.२१ वादने डोंगरगढं प्राप्स्यति। एवं रेलयानसंख्या ०६८८३ पूजाविशेष मेमू रेलयानं नेताजीसुभाषचन्द्रबोस–इतवारीतः प्रतिदिनं २५ सितम्बरात् ०३ अक्टूबर् २०२५ पर्यन्तं प्रातः ०५.०० वादने निर्गत्य ०९.५० वादने डोंगरगढं प्राप्स्यति। अस्य विशेष मेमू रेलयानस्य परिचालनस्य उद्देश्यं दुर्गापूजा–नवरात्रि–महोत्सवस्य कालं श्रद्धालु–यात्रिकाणां कृते डोंगरगढं गमनं अधिकं सुलभं, सुरक्षितं, लाभदायकं च सुविधाजनकं कर्तुम् अस्ति। अस्य रेलयानस्य स्थगनं मार्गस्य सर्वेषु लघु–महद्–स्थानकेषु दत्तम् अस्ति, येन ग्राम–नगर–यात्रिकाः अपि सुलभतया माँ बमलेश्वरी–देव्याः दर्शनाय डोंगरगढं गन्तुं शक्नुवन्ति।
नवरात्रि–महोत्सवे श्रद्धालु–यात्रिकाणां सुविधार्थं दक्षिणपूर्वमध्य–रेलमार्गेण अनेका व्यवस्थाः कृता:। रायपुर–डोंगरगढयोः मध्ये मेमू–विशेष रेलयानस्य परिचालनं क्रियते। अनेकानां रेलयानानां विस्तारः डोंगरगढ–रायपुरं च डोंगरगढ–गोंडिया च पर्यन्तं कृतः। सह अनेका मेल्/एक्सप्रेस् रेलयानानां स्थगनं डोंगरगढ–स्थानके दत्तम् अस्ति, येन श्रद्धालु–यात्रिकाणां कस्यचित् असुविधा न स्यात्, ते च सुलभतया माँ बमलेश्वरी–देव्याः दर्शनं कर्तुं शक्नुयुः।
एषा पूजाविशेष मेमू रेलयानं विशेषतया लघुस्थानक–यात्रिकाणां सुलभतां दास्यति। कोर्बा–नेताजीसुभाषचन्द्रबोस–इतवारी–स्थानकाभ्यः डोंगरगढं प्रति तथा डोंगरगढं प्रति माँ बमलेश्वरी–देव्याः दर्शनानन्तरं पुनः कोर्बा–इतवारी प्रत्यागमनं अस्य रेलयानस्य माध्यमेन अधिकं सहजं भविष्यति।
दक्षिणपूर्वमध्य–रेलमार्गेण श्रद्धालु–यात्रिकान् प्रति निवेदनः कृतः यत् ते अस्य संरक्षितस्य, लाभदायक च सुविधाजनकस्य स्पेशल् रेलयान–सेवायाः अधिकतमं लाभं गृह्णीयुः तथा दुर्गापूजा–नवरात्रौ माँ बमलेश्वरी–देव्याः दर्शनं कृत्वा स्वयात्रां सुखदां कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता