प्रधानमंत्री आवास योजनायां लब्धं गृहम्
रायपुरम्, 24 सितंबरमासः (हि.स.)। प्रधानमन्त्रि-आवासयोजना–ग्रामीणः प्रदेशस्य सहस्राणि परिवाराणि जीवनस्यान्ते नूतनविश्वासं समर्पितवती। अस्य श्रृङ्खलायां छत्तीसगढस्य जशपुरजिलायाः मनोराविकासखण्डे ग्रामपञ्चायते बुमतेल निवसति प्रदीप राम उरांवः अस्मिन योजना
प्रधानमंत्री आवास योजना


रायपुरम्, 24 सितंबरमासः (हि.स.)। प्रधानमन्त्रि-आवासयोजना–ग्रामीणः प्रदेशस्य सहस्राणि परिवाराणि जीवनस्यान्ते नूतनविश्वासं समर्पितवती। अस्य श्रृङ्खलायां छत्तीसगढस्य जशपुरजिलायाः मनोराविकासखण्डे ग्रामपञ्चायते बुमतेल निवसति प्रदीप राम उरांवः अस्मिन योजनायाः लाभं प्राप्नोत्।

कृषिकर्मणा जीवनयापनं कुर्वन् प्रदीपस्य परिवारः वर्षाणि कच्चगृहे वसन्। वर्षाकाले छततः जलधारा पतन्ति, गृहरक्षणं बारम्बार करणीयं च इत्यादयः जीवनस्य कठिनताः आसन्।

प्रधानमन्त्रिआवासयोजनायाः अन्तर्गत तस्मै ₹१,२०,०००/- स्वीकृति प्राप्ता, यास्मात् अद्यतनकाले ₹९५,०००/- द्वे किस्ते प्रदत्ताः। शेषराशिः गृहं पूर्णतया निर्मितं कृत्वा एव लभ्यते।

वर्तमानकाले तस्य पक्का गृहनिर्माणाधीनम् अस्ति तथा छतढलायाः कर्म प्रगतिमध्ये अस्ति। एषः आवासः तस्य परिवारस्य स्थायी सुरक्षित आश्रयत्वं प्रदास्यति।

केवल आवासं न, अन्य शासनयोजनाभ्यः अपि लाभः लभ्यते। राशनकार्डेन खाद्यान्नं सुलभदरैः लभ्यते, आयुष्मान भारत कार्डेन सम्पूर्णपरिवारस्य स्वास्थ्यसंरक्षणं प्राप्तम्। एते योजनाः तस्य जीवनं सुरक्षितं सुविधाजनकं च कुर्वन्ति।

प्रदीप रामः प्रधानमन्त्रिणा नरेन्द्र मोदी च मुख्यमन्त्रिणा विष्णुदेव साय प्रति आभारं व्यक्त्य उक्तवान् यत् “प्रधानमन्त्रिआवासयोजना अस्माकं इव गरीबपरिवाराणां कृते वरदानम्। एषा योजना सुरक्षितं छतं, स्वास्थ्यसंरक्षणं, खाद्यान्नसुविधां च प्रदत्त्वा सम्मानयुक्तं जीवनं प्रदत्तवती।”

---------------

हिन्दुस्थान समाचार