समेकित सहकारी विकास परियोजनायाः जिला स्तरीयोपवेशने बह्वीभ्यो योजनाभ्यो लब्धा स्वीकृतिः
दरभंगा, 24 सितम्बरमासः (हि.स.)। जिलाधिकारिणः कौशलकुमारस्य अध्यक्षतायां दरभङ्गासम्बद्धा समेकितसहकारिविकासपरियोजनायाः जिला-स्तरीया समन्वयसमितेः बैठकं मङ्गलवासरे आयोजितम् गोष्ठ्यां जनपदस्य अष्टसु PAX-समितिषु ५०० मेट्रिक्टन्न्-क्षमतायुक्तानां गोदामानां
समेकित सहकारी विकास परियोजनायाः जिला स्तरीयोपवेशने बह्वीभ्यो योजनाभ्यो लब्धा स्वीकृतिः


दरभंगा, 24 सितम्बरमासः (हि.स.)।

जिलाधिकारिणः कौशलकुमारस्य अध्यक्षतायां दरभङ्गासम्बद्धा समेकितसहकारिविकासपरियोजनायाः जिला-स्तरीया समन्वयसमितेः बैठकं मङ्गलवासरे आयोजितम्

गोष्ठ्यां जनपदस्य अष्टसु PAX-समितिषु ५०० मेट्रिक्टन्न्-क्षमतायुक्तानां गोदामानां निर्माणाय, विंशतौ PAX-समित्योः खाद्यबीजव्यवसायाय मार्जिन्-मनी प्रदाने, त्रिषु PAX-समितिषु चतुरश्रदीवारनिर्माणाय, एका PAX-समित्यां मिनी डेयरी (महिषीपालन) स्थापने च अनुमोदना दत्ता।

जिलाधिकारी महोदयेन सर्वेषु कार्येषु गुणवत्तानिश्‍चयः करणीय इति निर्दिष्टम्।

अस्मिन् अवसरे उपनिदेशकः जनसम्पर्कस्य सत्येन्द्रप्रसादः, जिला-सहकारितापदाधिकारी-सह- महाप्रबन्धकः (समेकितसहकारिविकासपरियोजना), जिला-कृषिपदाधिकारी, जिला-मत्स्यपदाधिकारी, जिला-पशुपालनपदाधिकारी, जिला-उद्योगकेन्द्रस्य महाप्रबन्धकः च अन्ये अधिकारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार