Enter your Email Address to subscribe to our newsletters
कोलकाता, 24 सितंबरमासः (हि. स.)।पश्चिमबङ्गस्य कोलकाता-दक्षिणप्रदेशेषु मूसलधारवृष्टेः तूफानीमौसमस्य च परं बुधवासरे प्रातःसवे सूर्यप्रकाशः, जनानां राहतिः—किन्तु शीघ्रमेव पुनः वर्षानाशङ्का
गतद्विदिनेषु मूसलधारवृष्ट्या तूफानीवातावरणेन च पीडितेषु जनेषु बुधवासरस्य प्रातःकाले कोलकाता-दक्षिणबङ्गप्रदेशेषु सूर्यप्रकाशप्रादुर्भावेन शान्तिः प्राप्ता। तथापि वातावरणविभागेन चेतावनी दत्ता यत् एषा राहतिः दीर्घं न स्थास्यति। पुनः बङ्गोपसागरे नूतनं न्यूनदबावक्षेत्रं निर्मीयते इति सम्भावना व्यक्ता, यस्य प्रभावेन आगामिदिवसेषु दुर्गापूजायाम् अपि वृष्टिवृद्धिः सम्भाव्यते।
म्यान्मारसीम्नः समीपस्थसागरात् जातं पूर्वं न्यूनदबावक्षेत्रं अधुना झारखण्डं गत्वा छत्तीसगढं प्रति प्रसरति। तस्य प्रभावस्य क्षयात् बुधवासरे प्रभाते मेघाः विलीयमानाः, सूर्यः प्रकाशितः। किन्तु मौसमविभागस्य अनुसारं सितम्बर् २५ तमे दिने पूर्वमध्यबङ्गोपसागरे नूतनं न्यूनदबावक्षेत्रं निर्मीयते। तत् सितम्बर् २६ तमे दिने गम्भीरं भूत्वा ओडिशा-आन्ध्रप्रदेशतटं प्रति आगत्य भूमौ प्रवेक्ष्यति इति आशङ्का।
अद्य बुधवासरे दक्षिणबङ्गे व्यापकवृष्टिः न अपेक्ष्यते—केषुचित् स्थलेषु लघुतः मध्यमवृष्टिः सम्भवेत्। दिवसे तापमानं उच्चं भविष्यति, आर्द्रतया च जनाः क्लेशं अनुभविष्यन्ति। मौसमविभागः अवदत् यत् गुरुवासरादारभ्य वर्षाप्रभावः पुनः वर्धिष्यते। दक्षिणचतुर्विंशतिपरगणा, पूर्वपश्चिममेदिनीपुरं, झाडग्रामं च स्थलेषु गुरुवासरे भारीवृष्टिः सम्भाव्यते। शुक्रवासरे कोलकाता सहितं दक्षिणबङ्गस्य सर्वेषु जिलेषु मेघगर्जनवज्रपातसहितं तीव्रवृष्टिः भवितुमर्हति। शनिवासरात् वर्षा अधिकं प्रबलं भविष्यति, विशेषतः बांका, मेदिनीपुर, हावडा, दक्षिणचतुर्विंशतिपरगणा प्रदेशेषु।दुर्गापूजायामपि वृष्टिः अनुवर्तिष्यते—सप्तम्यां अष्टम्यां च लघुमध्यमवृष्टिः, नवम्यां दशम्यां च तीव्रवृष्टिः सम्भाव्यते।उत्तरबङ्गप्रदेशे अद्यतने समये भारीवृष्टिभयः नास्ति। किन्तु कतिपयेषु स्थलेषु मध्यमवृष्टिः मेघगर्जनवज्रपातः च सम्भाव्यते। वातावरणविभागस्य संचेतनां श्रुत्वा प्रशासनम् अपीलं कृतवद् यत् जनाः सजगाः स्यु: उत्सवकाले च सुरक्षिताः भवेत्।
हिन्दुस्थान समाचार