Enter your Email Address to subscribe to our newsletters
—रु0 1187 कोटिमितेन व्ययेन जलापूर्ति योजना अथ च सीवर नेटवर्क एवं हाउस कनेक्शन इत्येषां कार्यं भविष्यति,योगी सर्वकारः स्वीकृतिमददात्
वाराणसी,24 सितम्बरमासः (हि.स.)।
वाराणस्यां रामनगर-सुजाबादादिषु प्राचीन-अष्टादशवार्डेषु जलापूर्ति-सीवरजालस्य स्वीकृति — दशहरापर्वणि नागरिकेभ्यः महती सौगात्
उत्तरप्रदेशराज्यस्य वाराणसीनगरस्य रामनगर-सुजाबादसहितेषु नगरनिगमस्य प्राचीन-अष्टादशवार्डेषु निवासीजनानां महती समस्या इदानीं समाधानं प्राप्स्यति। प्रदेशशासनम् एतेषु क्षेत्रेषु ₹११८७ कोटि मूल्येन जलापूर्ति-योजना, सीवर-नेटवर्क् तथा गृहनलसंबन्धनकर्मसु स्वीकृतिं दत्वा नागरिकेभ्यः दशहरापर्वणि महानं उपहारं प्रदत्तवन्।
नगरनिगमस्य नवविस्तारितक्षेत्रे सुजाबाद-डोमर्यां ₹३७ कोटि व्ययेन पेयजल-आपूर्त्यर्थं पाइप-रेखा-निर्माणं च करिष्यते। इयं सूचना नगरनिगमस्य जनसम्पर्ककार्यालयेन प्रदत्ता। उक्तं च यत् प्रदेशस्य मुख्यसचिवस्य अध्यक्षतायां वाराणसीपुरस्य कृते ₹११८७ कोटि मूल्येन बहूनि प्रकल्पाः अनुमोदिताः।
अस्मिन् क्रमणे सम्पूर्णे रामनगरक्षेत्रे ₹२९२ कोटि व्ययेन जलापूर्ति-योजना, सीवरजालं, गृहनलसंबन्धनं च करिष्यते। एषा एव प्रथमवारं यदा अस्मिन् प्रदेशे सीवरेज्-पेयजलपाइप्-रेखाणां निर्माणम् आरभ्यते। तदनन्तरं नगरनिगमस्य प्राचीन-अष्टादशवार्डेषु ₹८५८.६३ कोटि व्ययेन पेयजलपाइप्-रेखा, सीवरेज्-रेखा च बिछायितुं शासनस्य अनुमोदना प्रदत्ता।
महापौरः अशोककुमारतिवारी इत्यनेन रामनगर-सुजाबादतथा अष्टादशवार्डेषु (शिवाला, नगवाः, बाघाडा, जङ्गमबाडी, बंगालीटोला, दुर्गाकुण्ड, नरिया, सरायनन्दन, जोल्ला-उत्तरी, भेलूपुर, कृतिवाशेश्वर, हुकुलगञ्ज, नईबस्ती, शिवपुरवा, तुलसीपुर, विरदोपुर, काजीपुरा च) सीवरेज्-पेयजलपाइप्-रेखाकार्याणां सम्पन्नत्वाय जलनिगमाधिकारिभिः सह निरन्तरं बहवः सम्मेलनाः आयोजिताः आसन्। ततः जलनिगमेन DPR (विस्तृतपरियोजनापत्रम्) निर्माय शासनं प्रति प्रेषितम्, यत् अधुना स्वीकृतम्।
एषः प्रकल्पः सम्पन्ने सति वाराणसीनगरस्य सप्तलक्षाधिकजनाः लाभं प्राप्स्यन्ति। विशेषतया वाराणसी-कैण्ट्-विधानसभा, दक्षिणी-विधानसभा, उत्तरी-विधानसभा, रोहनिया-विधानसभा च क्षेत्रेषु निवासीजनाः विशेषलाभं प्राप्स्यन्ति।
---------------
हिन्दुस्थान समाचार