शारदीय नवरात्रम् - वाराणसी नगर निगम सीमा क्षेत्रे द्वादश स्थानेषु भविष्यति मूर्ति विसर्जनम्
— शारदीय नवरात्रे नवदुर्गा मंदिरेषु स्वच्छतायाः नगर निगमपरतया विशिष्टा व्यवस्था —दुर्गा प्रतिमा विसर्जनाय चिन्हित कुण्डेषु, तडागेषु कर्मचारिणः नियुक्ताः वाराणसी, 24 सितम्बरमासः (हि.स.)। उत्तरप्रदेशे वाराणसीनगरे नगरनिगमप्रशासनं शारदीयनवरात्रोत
फोटो प्रतीक


— शारदीय नवरात्रे नवदुर्गा मंदिरेषु स्वच्छतायाः नगर निगमपरतया विशिष्टा व्यवस्था

—दुर्गा प्रतिमा विसर्जनाय चिन्हित कुण्डेषु, तडागेषु कर्मचारिणः नियुक्ताः

वाराणसी, 24 सितम्बरमासः (हि.स.)।

उत्तरप्रदेशे वाराणसीनगरे नगरनिगमप्रशासनं शारदीयनवरात्रोत्सवानिमित्तं नगरक्षेत्रे विशेषं स्वच्छतायोजनं दुर्गाप्रतिमानां विसर्जनार्थं च व्यापकं व्यवस्थां कृतवद्भवति। नगरनिगमायुक्तः अक्षतवर्मा-नामधेयः अधिकारिणे निर्देशं दत्वा नवरात्रसमये नवदुर्गामन्दिरपरिसरेषु स्वच्छता, दीपप्रबन्धः, कीटनाशकछिड्कनं, पेयजलसुविधा च सुनिश्चिताः भवन्ति इति निगदितवान्।

नगरनिगमायुक्तेन उक्तं यत् दुर्गाप्रतिमाविसर्जनार्थं नगरक्षेत्रे द्वादश कुण्डाः तालाश्च चिन्हीकृताः सन्ति। तेषां स्थलेषु यथासम्यक् व्यवस्था स्यादिति सम्बन्धिनः अधिकारिणः-कर्मचारिणः च नियुक्ताः।

नगरनिगमेने वाराणस्यां स्थितानां नवदुर्गामन्दिराणां — माँ शैलपुत्री, माँ ब्रह्मचारिणी, माँ चन्द्रघण्टा, माँ कूष्माण्डा, माँ स्कन्दमाता, माँ कात्यायनी, माँ कालरात्रिः, माँ महागौरी, माँ सिद्धिदात्री — समीपे विशिष्टस्वच्छता, नित्यं कीटनाशकछिड्कनं, दीपप्रदीपनव्यवस्था, शीघ्रं सीवरसमस्यापरिहारः, पेयजलप्राप्तिः च सुनिश्चिताः भवन्ति इति निर्दिष्टम्। अत्रैव मन्दिरपरिसरेषु सम्पर्कमार्गेषु च यथायोग्यं मार्गपैच्वर्कं अन्तरलॉकिङ्गकार्यं च क्रियते।

सर्वेषु पूजापण्डालेषु स्वच्छतायाः विषये जनजागरणाभियानं नगरनिगमेन प्रवर्तयिष्यते। पण्डालसंयोजकैः सह समन्वयं स्थाप्य जैवविघटनशीलाः पॉलिथीनपुटकाः वितर्यन्ते यत् शीघ्रं मलिन्यनिस्तारणं स्यात्।

नगरनिगमायुक्तेन सर्वेषु अष्टसु जोनेसु प्रतिमाविसर्जनस्थलानि पृथक्-पृथक् निर्दिष्टानि। सर्वेषु स्थलेषु सहायकाभियन्ता, अवराभियन्ता, राजस्वनिरीक्षकः च नियुक्ताः भवन्ति ये विसर्जनप्रक्रियायाः नियमितनिग्रहं करिष्यन्ति।

आज्ञापत्रे निर्दिष्टं यत् रामनगरक्षेत्रस्य सर्वाः प्रतिमाः बलुआघाटे विसर्जिताः भविष्यन्ति।

वरुणापारजोने खड्गपुरतालाबे (गणेशपुरवार्डे) प्रतिमाः विसर्जिताः।

ऋषिमाण्डविजोने रेवागीरपोखरे विश्वसुन्दरीपुलस्य समीपे च विसर्जनं भविष्यति।

भेलूपुरजोने विश्वसुन्दरीपुलं जलकलपरिसरं चितईपुरकुण्डं च विसर्जनस्थलानि।

आदमपुरजोने धनेस्रातालाबे मछोदरीपार्ककुण्डे डोमरिपुलस्य अधः च विसर्जनम्।

दशाश्वमेधजोने लक्ष्मीकुण्डे विसर्जनम्।

कोतवालिजोने मन्दाकिनीकुण्डे कम्पनीगार्डेन् मध्ये विसर्जनम्।

सारनाथजोने मवैयापोखरे पुराणआरटीओतिराहस्य समीपे विसर्जनम्।

नगरनिगमेने एतेषु स्थलेषु विसर्जनप्रक्रियायाः सुचारुतां सुरक्षां च सुनिश्चितुं आवश्यकाः सुविधाः यथा बैरिकेडिङ्ग्, जलरक्षायोजनं, दीपप्रबन्धः, स्वच्छता च प्रदत्ताः।

---------------

हिन्दुस्थान समाचार