Enter your Email Address to subscribe to our newsletters
— कार्यकालः त्रयाणां वर्षाणां, संचालनं विश्वविद्यालयः अनुदान आयोगस्य अधीनम्
वाराणसी,24 सितम्बरमासः (हि.स.)।
वाराणस्यां सम्पूर्णानन्द संस्कृतविश्वविद्यालयस्य कुलपतये प्रो. बिहारीलालशर्मणे राष्ट्रस्तरीयोत्तरदायित्वम्।
विश्वविद्यालयअनुदानआयोगेन प्रो. शर्माणम् “अन्तर-विश्वविद्यालयीय योगविज्ञानकेंद्रस्य शासी-परिषद्” (Governing Council) सदस्यत्वेन नियुक्तम्। एषः नामांकन देशे सर्वेषु “चत्वारि कुलपतयः” इत्यस्मिन् वर्गे अभवत्। तस्य कार्यकालः त्रिवर्षपर्यन्तः भविष्यति।
बुधवासरे विश्वविद्यालयस्य जनसम्पर्कअधिकारेण उक्तम् यत् अन्तर-विश्वविद्यालयीय योगविज्ञानकेंद्रस्य स्थापना २०१८ तमे वर्षे कृताः। अस्य मुख्यलक्ष्यं “योगशिक्षा” ज्ञानाधारं दृढीकर्तुं, योगविज्ञानक्षेत्रे नवीनशोधं विकासं च प्रेरयितुं। अस्य केन्द्रस्य शासी-परिषद् देशस्य प्रख्यातविद्वान्, विशेषज्ञाः, कुलपतयः च निर्मिताः, यः विश्वविद्यालयअनुदानआयोगस्य अध्यक्षस्य अधीनं सञ्चालितः।
जनसम्पर्कअधिकारेण आग्राह्यं यत् प्रो. बिहारीलालशर्माणां चयनं सम्पूर्णानन्द संस्कृतविश्वविद्यालयस्य विशिष्टसिद्धिः। एतत् न केवल विश्वविद्यालयस्य शैक्षिक-शोधगतप्रतिष्ठायाः वृद्धिं करिष्यति, किन्तु वाराणस्यां प्राचीनविद्वत्ता-सांस्कृतिकपरम्परायाः राष्ट्रिय-अन्तर्राष्ट्रियस्तरे गौरवं वर्धयिष्यति।
प्रो. शर्मा संस्कृत, वेद, दर्शन, ज्योतिषशास्त्र तथा भारतीयज्ञानपरम्परायाः विद्वान्। स्वशैक्षिकयोगदानम् प्रशासनिकनेतृत्वं च द्वारा न केवल विश्वविद्यालयं उच्चस्थायां निर्मितवन्तः, किन्तु भारतीयज्ञानपरम्परायाः वैश्विकप्रसारे अपि महत्वपूर्णभूमिकां निर्वाहितवन्तः।
विश्वविद्यालयपरिवारः विद्वत्समाजश्च अस्य चयनं गौरवमयीपरम्परा इति मन्यन्ते। वाराणस्यां शैक्षिक-सांस्कृतिकजगत्सु एषा उपलब्धिः हर्षपूर्वकं स्वीक्रियते। वरिष्ठाः आचार्याः न्यायशास्त्रविद्वान् प्रो. रामपूजनपाण्डेयः, विज्ञानविभागाध्यक्ष प्रो. जितेन्द्रकुमारः, वेदविभागाध्यक्ष प्रो. महेन्द्रपाण्डेयः, पालीविभागाध्यक्ष प्रो. रमेशप्रसादः च अन्येऽपि प्रो. शर्माणां एषः उपलब्धिं संस्थायाः गरिमावर्धकं इति मन्यन्ते।
---------------
हिन्दुस्थान समाचार