चंबायां रामलीला मंचे दशरथस्य अभिनयं निवहतः कलाकारस्य निधनम्
चंबा, 24 सितंबरमासः (हि.स.)। चम्बायां रामलीलामञ्चे हृदयाघातेन वरिष्ठकलाकारस्य निधनम्। चम्बाजिलायां रामलीलामञ्चनकाले मङ्गलवासरे रात्रौ हृदयविदारकघटना जाताऽभवत्। दशरथं पात्रं भूत्वा अभिनयं कर्तुं यत्नशीलः वरिष्ठकलाकारः अमरेशमहाजनः उर्फ़ शिबुभाई मञ्चे
अमरेश महाजन


चंबा, 24 सितंबरमासः (हि.स.)।

चम्बायां रामलीलामञ्चे हृदयाघातेन वरिष्ठकलाकारस्य निधनम्।

चम्बाजिलायां रामलीलामञ्चनकाले मङ्गलवासरे रात्रौ हृदयविदारकघटना जाताऽभवत्। दशरथं पात्रं भूत्वा अभिनयं कर्तुं यत्नशीलः वरिष्ठकलाकारः अमरेशमहाजनः उर्फ़ शिबुभाई मञ्चे हृदयाघातेन आकस्मिकरूपेण निधनं प्राप्तवान्। दशकाशितानि रामलीलामञ्चने जीविताभिनयेन प्रतिष्ठितः शिबुभाई अन्तिमवारं मञ्चे संवादं उच्चार्य स्वसहकर्मिणोः कन्धे शीर्षं स्थाप्य सदैव प्रभुपादयोः चरणयोः लीनः अभवत्।

प्रत्यक्षदर्शिनः उक्तवन्तः यत् अमरेशमहाजनः तेन समये राजदशरथपात्रे संवादं उच्चारयन् आसन्। दर्शकवर्गे पूर्णतया तन्मयता सह तेषां भावुकप्रस्तुति श्रूयते आसीत्। तस्मिन्काले मञ्चे स्वसहकर्मिणोः कन्धे शीर्षं स्थाप्य क्षणात् निःशब्दः अभवत्। प्रारम्भे सर्वे मन्यन्ते यत् एषः तेषां अभिनयस्य अंशः, किन्तु संवादविरामे तथा क्रियाशून्यतायाम् मञ्चे अफरातफरी अभवत्।

तत्क्षणात् तं चिकित्सालयं नेतुम् यास्यत्, यत्र वैद्याः तं मृत घोषितवन्तः।

चम्बाजिलायाः मूलनिवासी अमरेशमहाजनः विगते पञ्चाशतवर्षेभ्यः रामलीलामञ्चनकाले सक्रियः आसन्। दशरथरावणपात्रयोः भूमिषु तेषां स्वराभिनयौ जिलायाः सर्वैः मान्यते। प्रतिवर्षं तेषां अभिनयदर्शने जनसमूहः विशालः संजातः।

रामलीलक्लबचम्बा सदस्यः सुदेशकुमारमहाजनः गम्भीरदुःखं व्यक्त्य कथयति – “अयं केवलं कलाकारस्य न निधनम्, किन्तु रामलीलायाः आत्मानां नाशः। अमरेशजी योगदानं अमूल्यम्। भगवाञ्छान्तिं तेषां आत्मनि प्रदातुं, परिवारं च अस्मिन वज्रसमानदुःखं सहिष्णुं कर्तुं सामर्थ्यम् ददातु।”

अस्मिन् असामयिकनिधने चम्बाशहरं सहितः सम्पूर्णजिलायाम् शोकवल्लरीः व्यापिता। रामलीलक्लबेन आगामिनि आयोजनेषु किञ्चिद्दिनानि स्थगनस्य निर्णयः कृतः।

---------------

हिन्दुस्थान समाचार