व्यवस्थापरिवर्तनात् हिमाचलस्य अर्बुद्-रूप्यकाणां राजस्वं प्राप्तम् - राजेशधर्माणी
हमीरपुरम्, 24 सितम्बरमासः (हि.स.)। नगर-ग्राम-नियोजन, आवास, तकनीकी-शिक्षा, कौशलशिक्षा च औद्योगिक-प्रशिक्षण-मन्त्री राजेश् धर्माणी चत्वारिंशदिवसीय-अन्तरमहाविद्यालयपुरुष-कबड्डीप्रतियोगितायाः उद्घाटनं बुधवासरे सिद्धार्थराजकीय-स्नातकमहाविद्यालय नादौन मध्
मुख्यमंत्री के दृढ़ संकल्प से प्रदेश को विद्युत प्रोजेक्टों, वाइल्ड फ्लॉवर हॉल और अन्य उपक्रमों से हुआ लाभ


हमीरपुरम्, 24 सितम्बरमासः (हि.स.)। नगर-ग्राम-नियोजन, आवास, तकनीकी-शिक्षा, कौशलशिक्षा च औद्योगिक-प्रशिक्षण-मन्त्री राजेश् धर्माणी चत्वारिंशदिवसीय-अन्तरमहाविद्यालयपुरुष-कबड्डीप्रतियोगितायाः उद्घाटनं बुधवासरे सिद्धार्थराजकीय-स्नातकमहाविद्यालय नादौन मध्ये हिमाचलप्रदेश-विश्वविद्यालयस्य चत्वारिंशदिवसीय-अन्तर-महाविद्यालय-पुरुष-कबड्डी-प्रतियोगितायाः उद्घाटनं कृतवान्। समारोहे मुख्यमंत्री कार्यालयस्य सीईओ (माईगॉव) डॉ. गोपाल गौतम विशिष्ट-अतिथेः रूपेण उपस्थितः। प्रतियोगितायां प्रायः ७० महाविद्यालयानां दलाः भागं गृह्णन्ति।

अस्मिन अवसरे आयोजकसमितिं च सर्वेभ्यः प्रतिभागिभ्यः च अभिनन्दनं दत्वा राजेश् धर्माणी उक्तवान् यत् “कबड्डी” इव पारंपरिकः भारतीय-क्रीडा अद्य नूतन-दीप्तिमान्-ख्यात्या विश्वे प्रतिपन्नः अस्ति, च अनेकाः युवाः एतत् स्व-जीवन रूपेण गृह्णन्ति।

तेन उक्तं यत् सार्धद्वि-वर्षस्य कार्यकाले मुख्यमंत्रीठाकुरः सुखविन्दरसिंहसुक्खूद्वारा व्यवस्थापरिवर्तनसंकल्पात् अद्य हिमाचल-प्रदेशे प्रतिमासं कोटी-रूप्यकाणाम् अतिरिक्तराजस्वं प्राप्यते। कड़छम-वांगतू जलविद्युत् परियोजनायाः १८% अधिकारशुल्क रूपेण १५० कोटी रूप्यकाणां, वसतिगृह “वाइल्ड् फ्लॉवर् हॉल्” इत्यस्मात् १.७७ कोटि रूप्यके च प्राप्तव्यं आरब्धम्। एवं प्रकारेण सार्वजनिक-उपक्रमेषु पूर्वं आवंटिताः च निर्माणाधीनाः विद्युत् परियोजना, मेडिकल् डिवाइस्-पार्क् निर्माणम्, च अनेकं औद्योगिक-गृहाणि नाममात्र-पट्ट-शुल्के भूमिं प्रदाय इत्यादिषु विषयेषु अपि मुख्यमंत्री कठोर-धारणां कुर्वन्ति, येन हिमाचल-प्रदेशे आगामि काले अरब-रूप्यकाणां राजस्वं प्राप्यते।

राजेश् धर्माणी उक्तवान् यत् शिक्षायाः क्षेत्रे अपि मुख्यमंत्री व्यवस्था-परिवर्तनं कुर्वन् सर्वाणि साधनानि सम्यक् उपयोगं सुनिश्चितवन्तः। प्रदेशे बहवः एव विद्यालयाः सन्ति यत्र संपूर्णः कर्मचारी-समूहः अस्ति, किन्तु छात्राः नगणिताः वा अल्पसंख्यकाः। एतानि सर्वाणि विद्यालयानि संहृत्य वा मर्ज् कृत्वा गुणवत्तायुक्त-शिक्षायै बलं दत्तम्। अस्यैः परिणामैः हिमाचलप्रदेशस्य शिक्षायाः गुणवत्ता उच्च-उड्डयनं कृत्वा २१-स्थानात् तृतीय-स्थानं प्राप्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani