Enter your Email Address to subscribe to our newsletters
खड्गपुरम् 23 सितम्बरमासः (हि.स.)। “धर्मरक्षणार्थं यः स्वशीर्षं समर्पितवान्, स एव सत्यवीरगतः।” एषु प्रेरकवचनेषु स्मृतौ गुरुतेगबहादुरमहात्मनः ३५०-शतकीयं बलिदानस्मरणाय समर्पिता ‘जागृतियात्रा’ मङ्गलवासरे सायं खड्गपुरं प्राप्ता।
एषा ऐतिहासिकयात्रा १७ सितम्बरदिनाङ्के तख्तश्रीहरमन्दिरसाहिब्पाटलिपुत्रतः आरब्धा आसीत्। सा विविधराज्यानि गत्वा अधुना खड्गपुरं प्राप्ता। सर्वमार्गे “सतनामश्रीवाहेगुरुः” इति गगनभेदीजयघोषा अनुवर्तन्त। यात्रा गुरुतेगबहादुरसाहिबमहात्मानं सह शहीद्भ्याम् भ्रातृमतीदासेन, भ्रातृसतीदासेन, भ्रातृदयालेन च अमरबलिदानं नमस्कुर्वती अग्रे गच्छति।
स्थानिकेन श्रीगुरुसिंहसभाखड्गपुरेण नगरसङ्गतेः नेतृत्वेन च यात्रायाः भव्यः स्वागतः कृतः। खरीदगुरुद्वारे निश्चितकार्यक्रमानुसारं यात्रा बुधवासरे सायं षट्वादने खरीदगुरुद्वारात् आरभ्य खरीदमालञ्चं गत्वा निमपुरगुरुद्वारं यास्यति। अनन्तरं यात्रा जमशेदपुरं (टाटा) प्रति प्रस्थास्यति।
आयोजकैः निगदितम्— अस्याः यात्रायाः उद्देश्यः अस्ति—गुरुसाहिबस्य परमबलिदानं, सत्यं, आस्था च, मानवतायाश्च अमरं सन्देशं समाजस्य प्रत्येकवर्गे पर्यन्तं प्रापयितुं। नगरवासिभ्यः आह्वानं कृतम्— यत् ते अस्मिन आध्यात्मिकयात्रायां सङ्गतेः सह सम्मिलित्वा गुरोः वाणीं त्यागञ्च प्रेरणारूपेण गृह्णीयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता