जुबीनगर्गस्य मृत्योः अन्वेषणाय 9 सदस्यीया एसआईटी गठिता
गुवाहाटी (असमः), 25 सितम्बरमासः (हि.स.)। संगीतजगतस्य प्रसिद्धः आइकॉन् जुबीन् गर्गस्य मृत्युविचाराय विशेषान्वेषणदलम्। संगीतजगतस्य प्रसिद्धः आइकॉन् जुबीन् गर्गः इति यस्य मृत्युविचाराय विशेषान्वेषणदलम् (SIT) गठितम्, तत्र अधुना दशसदस्यस्थानात् नवसदस्या
एसआईटी गठित


गुवाहाटी (असमः), 25 सितम्बरमासः (हि.स.)।

संगीतजगतस्य प्रसिद्धः आइकॉन् जुबीन् गर्गस्य मृत्युविचाराय विशेषान्वेषणदलम्।

संगीतजगतस्य प्रसिद्धः आइकॉन् जुबीन् गर्गः इति यस्य मृत्युविचाराय विशेषान्वेषणदलम् (SIT) गठितम्, तत्र अधुना दशसदस्यस्थानात् नवसदस्याः एव भविष्यन्ति। असमपुलिस्-महानिदेशकः परिवर्तितसूचीं प्रकाशितवान्, यस्याम् नगाँव-जनपदस्य डीएस्पी परिमितासरकार-नाम न दृश्यते।

परिमितासर्वकारः या संदीपनगर्गस्य सन्निहिता मित्रं पूर्वसहाध्यायिनी च इति प्रसिद्धा, तस्याः सम्मिलनम् कारणीकृत्य व्यापकं आलोचनारूपं प्रतिवादं च जातम्। संदीपनगर्गः तस्मिन् समये उपस्थितः आसीत् यदा जुबीनगर्गस्य मृत्युः अभवत्। अतः विरोधप्रतिक्रियाः तीक्ष्णाः जाताः, परिणामतः तस्याः नाम सूचीभ्यः अपसारितम्।

मुख्यमंत्री डॉ. हिमन्तबिस्वसर्मा पूर्वं दशसदस्यीयं विशेषान्वेषणदलस्य गठनम् उद्घोषितवान्, यत् जुबीनगर्गस्य मृत्युपरिस्थितीनां गम्भीरं अन्वेषणं क्रियेत।

हिन्दुस्थान समाचार