Enter your Email Address to subscribe to our newsletters
कोलकाता, 25 सितंबरमासः (हि.स.)।पश्चिमबंगालराज्यस्य महत्वाकाङ्क्षी परियोजना ‘अस्माकं मोहल्ला, अस्माकं समाधान’ केवलं द्विमासे एव राज्यवासीषु व्यापकरूपेण लोकप्रियतां प्राप्तवती अस्ति। प्रशासनिकदत्ताङ्कानुसार, २१ सितम्बर दिनाङ्के योजनायाः ५३-तमे दिने एका एव दिने पञ्चसप्तलक्षाधिकाः जनाः स्वस्य शिकायतः दत्तवन्तः, यः अद्यतनस्य रेकॉर्ड् अभवत्।
प्रशासनम् उक्तवती यत् २१ सितम्बर दिनाङ्के सम्पूर्णराज्ये ५३६ शिविराणि स्थापिता आसीत्। तस्मिन दिने पञ्चसप्तलक्षाधिकाः शिकायताः दत्ताः। सोमवासरे एषां शिविराणां कुल-उपस्थिति १.९ करोड् पारितवती, यदा च मङ्गलवासरे एषा संख्या द्वे करोडे एव प्राप्ता।
एषः कार्यक्रमः तेन समये सञ्चालितः यदा विधानसभानिर्वाचने केवलं किञ्चनैव मासाः शेषिताः सन्ति, निर्वाचनवातावरणं च तीव्रं जातम्। एतस्मिन् परिप्रेक्ष्ये अगस्तमासे प्रधानमन्त्रिणी ममता बनर्जी नागरिकसमस्याणां समाधानार्थ एषा परियोजना उद्घाटिता।
अस्मिन् अन्तर्गतं सर्वकारी अधिकारी विभिन्नेषु प्रदेशेषु गत्वा शिविराणि आयोजयन्ति, जनानां समस्याः शृण्वन्ति च, समाधानदिशायाम् अग्रे गच्छन्ति।
नवान्नसूत्रेभ्यः प्राप्तम् यत् दुर्गापूजायाः समये किञ्चित् दिनेषु एषः कार्यक्रमः विरमिष्यति। तथापि, पूजावकाशानन्तरं पुनः अस्य प्रारम्भः भविष्यति।
------------------------
हिन्दुस्थान समाचार