भाजपा सेवापक्षस्य अंतर्गतानां दिव्यांग जनानां सम्माननं कृतवती
जम्मूः, 25 सितंबरमासः (हि.स.)। भारतीयजनतापक्षः जम्मू-कश्मीरस्थे मुख्यालये त्रिकूटा नगर, जम्मू, विशेषसम्मानसमारोहः आयोजितः। अस्मिन् कार्यक्रमे ७० तः अधिक दिव्यांगजनानां (विशेषरूपेण सक्षम व्यक्तीनाम्) साहस, दृढनिश्चयः च उपलब्धयः च सम्मानिताः। तेषां जी
भाजपा सेवापक्षस्य अंतर्गतानां दिव्यांग जनानां सम्माननं कृतवती


जम्मूः, 25 सितंबरमासः (हि.स.)।

भारतीयजनतापक्षः जम्मू-कश्मीरस्थे मुख्यालये त्रिकूटा नगर, जम्मू, विशेषसम्मानसमारोहः आयोजितः। अस्मिन् कार्यक्रमे ७० तः अधिक दिव्यांगजनानां (विशेषरूपेण सक्षम व्यक्तीनाम्) साहस, दृढनिश्चयः च उपलब्धयः च सम्मानिताः। तेषां जीवनस्य विभिन्नक्षेत्रेषु सकारात्मकं प्रभावं यः व्यक्तः, तेन विशेषं सम्मानः प्रदत्तः।

अस्मिन् समारोहे संचालनं जम्मू-कश्मीर भाजपा उपाध्यक्ष्या प्रिया सेठ्या कृतम्। एषः कार्यक्रमः प्रधानमन्त्रिणः नरेन्द्र मोदीज्येष्ठस्य ७५वत्याः जन्मदिनस्य अवसराय मन्यते सेवा-पखवाड़ायाः अन्तर्गत क्रियाकलापानां श्रृङ्खलायाः भागरूपेण आयोज्यत। एषः समारोहः भाजपा-स्य समावेशी विकासे सामाजिकन्याये च प्रतिबद्धतायाः पुष्टिं करोति।

कार्यक्रमे उपस्थिताः – जम्मू-कश्मीर भाजपा अध्यक्ष सत शर्मा, महासचिव (संगठन) अशोक कौल, राज्यसभा सांसद इंजी. गुलाम अली खटाना, महासचिव संजीता डोगरा, बलदेव सिंह बिलावरिया, गोपाल महाजन, विधायक चौ. विक्रम रंधावा, डॉ. हिमजा मेंगी, एडवोकेट राजेश गुप्ता, च अन्य वरिष्ठ नेतागण।

अस्मिन अवसराय दिव्यांगखेलदलस्य अध्यक्षः, भारतीय दिव्यांग क्रिकेट नियंत्रण बोर्डस्य जोनल प्रमुखः, अन्तर्राष्ट्रीय-अम्पायरः शाम सिंह लंगेह, दिव्यांगखेलेषु उत्कृष्टयोगदानस्य निमित्तं विशेषतः सम्मानितः। समाजकार्यकर्त्री अश्विनी जोजरा (संस्थापकः, सहयोग इंडिया) तथा संध्या धर (नारीशक्ति पुरस्कार विजेता एवं संस्थापकः, जिगर फाउंडेशन) अपि समाजसेवायां तथा सशक्तिकरणक्षेत्रे उल्लेखनीयप्रयासानां निमित्तं सम्मानिताः।

सत शर्मा भाषते – दिव्यांगजनान् केवलं सहानुभूतिस्वरूपेण न, किन्तु सम्मानदृष्ट्या एव दृष्टव्यं। जीवनस्य सर्वेषु क्षेत्रेषु तेषां गरिमामयः योगदानः समाजाय प्रेरणास्वरूपः। प्रधानमन्त्रिणः नरेन्द्र मोदी नेतृत्वे सरकार निरन्तरं कार्यं कुर्वन्ति, यतः दिव्यांगजनानां समानअवसराः, सुगम्यता, तथा सशक्तिकरण सुनिश्चितः भवेत्। ते उक्तवन्तः – सुदृढ, समावेशी, प्रगतिशील भारतस्य निर्माणे तेषां सकारात्मकभागः अतिशय महत्वपूर्णः।

हिन्दुस्थान समाचार