भाजपा बिश्नाहे पंडित दीन दयाल उपाध्यायाय श्रद्धांजलिः अर्पितवती
बिश्नाहः, 25 सितंबरमासः (हि.स.)। भाजपा बिश्नाहे महासचिवः बलदेव सिंह बिलावरिया, पूर्व एमएलसीअधिवक्ता विबोधगुप्ता, जम्मू–बॉर्डर जिलाध्यक्षः रिंकू चौधरी, बिश्नाहः विधायकः डॉ. राजीव भगतः, किसान मोर्चायाः अध्यक्षः राकेशपंतः च बिश्नाहे पार्टीविचारकाय पं
भाजपा बिश्नाहे पंडित दीन दयाल उपाध्यायाय श्रद्धांजलिः अर्पितवती


बिश्नाहः, 25 सितंबरमासः (हि.स.)।

भाजपा बिश्नाहे महासचिवः बलदेव सिंह बिलावरिया, पूर्व एमएलसीअधिवक्ता विबोधगुप्ता, जम्मू–बॉर्डर जिलाध्यक्षः रिंकू चौधरी, बिश्नाहः विधायकः डॉ. राजीव भगतः, किसान मोर्चायाः अध्यक्षः राकेशपंतः च बिश्नाहे पार्टीविचारकाय पंडितदीनदयाल उपाध्यायाय श्रद्धांजलिं अर्पितवन्तः।

अस्मिन् अवसरे अभाषत बलदेव सिंह बिलावरिया यत् पंडित दीनदयाल उपाध्यायः असाधारणः संगठनकर्ता च पक्षस्य हेतवे नैतिकमार्गदर्शकः च। सः भाजपा–पूर्ववर्तिनो भारतीय जनसंघस्य प्रारम्भदिनेभ्यः संघर्षान् समर्पणं च स्मरेम। पंडित-उपाध्यायस्य अथक प्रयासाः बौद्धिकमार्गदर्शनं च पक्ष–भूमिकायाः स्थापनाय श्रेयस्करम्।

बिलावरियः कार्यकर्तॄणां कृते आह्वानं कुर्वन्ति – उपाध्यायस्य विचाराणाम् अध्ययनं प्रचारं च कुर्वन्तु। एते विचाराः भाजपा–सांस्कृतिकराष्ट्रवादस्य सामाजिकसद्भावस्य आधार इति प्रतिपद्यन्ते। ते कार्यकर्तॄणां कृते उपाध्यायस्य निःस्वार्थसेवा तथा नैतिकनिष्ठा अंगीकर्तुम् आग्रहं कुर्वन्ति।

डॉ. राजीव भगतः पंडित उपाध्यायस्य जीवनं राष्ट्रवाद प्रति अटूट प्रतिबद्धतां, तथा भारतीयराजनीतिकचिन्तने महत्वपूर्णं योगदानं विस्तरेण चर्चयन्ति। ते उक्तवन्तः – पंडित उपाध्यायस्य ‘एकात्म मानववाद’ केवलं राजनीतिकसिद्धान्तः नास्ति, किन्तु जीवनस्य समग्रदृष्टिः यः प्रत्येकजनस्य, विशेषतः समाजस्य अन्तिमस्य जनस्य च उत्थानाय प्रयतते, यस्य नाम ‘अंत्योदय’।

विबोध गुप्ता उपाध्यायं दूरदर्शी व्यक्तितः प्रशंसन्ति। ते उक्तवन्तः – उपाध्यायः पूंजीवाद–साम्यवादपश्चिमीयदृष्टयः प्रति स्वदेशीय विकल्पं प्रदत्तः। उपाध्यायस्य आत्मनिर्भरअर्थव्यवस्था (स्वदेशी) तथा विकेन्द्रीकृत, ग्रामकेंद्रित विकासमॉडलम् अद्यत्वे अतीव प्रासंगिकम्।

रिंकूचौधरी उपाध्यायस्य साधारणपृष्ठभूमेः प्रमुखराजनीतिकविचारकत्वपर्यन्तं यात्रां विवृणोति। ते सर्वान् आह्वयन्ति – राष्ट्रसेवायै, सामान्यजनस्य उत्थानाय च स्वयं पुनः समर्पयन्तु, यतः ‘अंत्योदय’ वास्तविकः फलति।

---

हिन्दुस्थान समाचार