छत्तीसगढाय अद्य महद्वृष्टेःप्रवातस्य संकेतः ,बालोद जिलायै रक्तसंकेतः
रायपुर, 25 सितंबर (हि.स.)। छत्तीसगढे अद्य पुनः वातावरणविभागेन प्रबलवृष्टेः तीक्ष्णस्य प्रवातस्य च चेतावनी प्रदत्ता। बालोद्-जिलायाः कृते “रेड्-अलर्ट्” उद्घोषितः, नवजिलायाः कृते “ऑरेंज्-अलर्ट्” अपि जारीकृतः। विभागेन उक्तं यत् गुरुवासरे पुनः एकः प्रणाल
बंगाल की खाड़ी में एक नया निम्न दबाव क्षेत्र


रायपुर, 25 सितंबर (हि.स.)।

छत्तीसगढे अद्य पुनः वातावरणविभागेन प्रबलवृष्टेः तीक्ष्णस्य प्रवातस्य च चेतावनी प्रदत्ता। बालोद्-जिलायाः कृते “रेड्-अलर्ट्” उद्घोषितः, नवजिलायाः कृते “ऑरेंज्-अलर्ट्” अपि जारीकृतः। विभागेन उक्तं यत् गुरुवासरे पुनः एकः प्रणाली सक्रियः भविष्यति, येन वर्षा प्रवातस्य च प्रवर्धिष्येते।

विभागस्य अनुसारम् बंगालसागरस्य उपसागरदेशे नूतनं निम्नदबावक्षेत्रं निर्मीयते, यस्य प्रभावः अग्रिमचतुर्विंशतिघण्टेषु छत्तीसगढे दृश्यः भविष्यति। रायपुर, गरियाबन्द्, धमतरी, दुर्ग, राजनांदगांव, कांकेर, बीजापुर, नारायणपुर, मोहला-मानपुर-इत्येतेषां नवजिलानाम् कृते नारंगसंकेतः प्रदत्तः। एषु प्रदेशेषु प्रबलाति-प्रबलवृष्टिः, मेघगर्जनं, विद्युत्पातः च सम्भाव्यन्ते।

मोहला-मानपुर-अंबागढ्चौकी-जिलस्य कतिपयेषु भागेषु “येलो-अलर्ट्” उद्घोषितः। अत्र अपि प्रबलाति-प्रबलवृष्टिः विद्युत्पातः च सम्भावनां धारयतः।

गतचतुर्विंशतिघण्टेषु सम्पूर्णे प्रदेशे तीव्रवृष्टिः अभवत्। रायपुरे ४५ मिलिमीटर् वर्षा, सारंगढ्-बिलाईगढे तु सर्वाधिकं १०६.३ मिलिमीटर् वर्षा अभवत्। तत्र उफन्नाले पारं कर्तुं यत्नकुर्वतः एकस्य कारस्य वहनं जातम्, किन्तु त्रीणि अपि जनानि तैर्यं कृत्वा जीवितं रक्षितवन्तः।

अनवरतवृष्टेः कारणेन तापमानं सामान्यतया सप्ततिलेख-डिग्री-पर्यन्तं न्यूनम् अभवत्। रायपुरे अधिकतमं तापमानं २५.८ डिग्री सेल्सियस्, न्यूनतमं २४.५ डिग्री सेल्सियस् अभवत्। विभागेन उक्तं यत् रायपुरे ५० मिलिमीटर् वर्षा लेखिता। राजधानी-प्रदेशे सर्वाधिकवृष्टिः माना-कैम्प्-प्रदेशे जाताः, यत्र ७७ मिलिमीटर् वर्षा लेखिता।

हिन्दुस्थान समाचार