नूंहः - दीनदयाल लाडो लक्ष्मी योजनायाः शुभारंभः ऐतिहासिकं पदम् : सांसदो रेखा शर्मा
दीनदयाल लाडो लक्ष्मी योजनान्तर्गतं महिलाभ्यो लप्स्यते2100 रुप्यकाणि प्रतिमासम् नूंह, 25 सितंबरमासः (हि.स.)।राज्यसभा-सांसद्या रेखा शर्मणा उक्तं यन्नायब-सर्वकारेण दीनदयाल-लाडोलक्ष्मी-योजनाया शुभारम्भः कृत्वा अतीव ऐतिहासिकं कार्यं कृतम्। अस्य योजनाय
फोटो : दीनदयाल लाडो लक्ष्मी योजना के शुभारंभ अवसर पर कार्यक्रम को संबोधित करती सांसद रेखा शर्मा


दीनदयाल लाडो लक्ष्मी योजनान्तर्गतं महिलाभ्यो लप्स्यते2100 रुप्यकाणि प्रतिमासम्

नूंह, 25 सितंबरमासः (हि.स.)।राज्यसभा-सांसद्या रेखा शर्मणा उक्तं यन्नायब-सर्वकारेण दीनदयाल-लाडोलक्ष्मी-योजनाया शुभारम्भः कृत्वा अतीव ऐतिहासिकं कार्यं कृतम्। अस्य योजनायाः अन्तर्गतं महिलासु प्रतिमासं 2100 रूप्यकाणि प्रदत्तानि भविष्यन्ति।”सांसद्या रेखा शर्माया गुरुवासरे लघु-सचिवालये दीनदयाल-लाडोलक्ष्मी-योजनाया शुभारम्भात् अनन्तरं कार्यक्रमं सम्बोधितम्। तस्या उक्तम् – “प्रधानमन्त्रिणो नरेन्द्रमोदिनः स्वप्नं यत् देशस्य प्रत्येकस्य व्यक्तेः उत्थानं भवेत्। एतस्मिन् हेतोः प्रधानमंत्री मोदी ‘सबका साथ, सबका विकास’ नीत्या प्रत्येकं वर्गस्य कल्याणाय कार्यं कुर्वन्ति। मुख्यमंत्री नायबसिंह सैनी अपि प्रदेशे समानरूपेण विकासकार्यं कुर्वन्ति। मुख्यमंत्री अद्य महिलासु उत्थाय दीनदयाल-लाडोलक्ष्मी-योजनायाः शुभारम्भं कृत्वा स्ववचनं पूरयत्। अस्य योजनायाः अन्तर्गतं गरीबेभ्यः महिलाभ्यः प्रतिमासं 2100 रूप्यकाणि प्राप्यन्ते। योजनायाः लाभं तेषां परिवाराणां प्राप्यते, येषां वार्षिक-आयः 1 लक्षं रूप्यकातः न्यूनम्, तथा महिलायाः आयुः 23 वर्षात् अधिका भवेत्।”सांसद्या रेखा शर्माया उक्तम् “अद्य मुख्यमंत्री नायबसिंह सैनी लाडोलक्ष्मी-योजनायाः मोबाइल-एप् शुभारम्भ कृतवन्तः। अनन्तरं एतस्मिन् एप् मध्ये पात्र-स्त्रियः पञ्जीकरणं प्रारम्भितम्। अस्य पूर्वं तस्या स्वास्थ्य तथा आयुषविभागयोः संयुक्ततया आयोज्य स्वास्थ्य-जांच-शिविरस्य निरीक्षणं कृतम्, महिलाभ्यः च संवादः कृतः। अनन्तरं स्वास्थ्यविभागस्य विभिन्नग्रामेषु निर्मीयमानानि लगभग 16 परियोजनासु शिलान्यासः कृतः।”भाजपा-जिलाध्यक्षः सुरेन्द्रसिंहेन उक्तम् – “मुख्यमंत्री नायबसैनी-सरकारया महिलाभ्यः कन्याभ्यश्च उत्थाय दीनदयाल-लाडोलक्ष्मी-योजनाया अन्तर्गतं प्रतिमासं 2100 रूप्यकाणि प्रदत्तानि योजनाया अत्यन्तं सराहनीयम्। अस्य योजनाया द्वारा गरीब-स्त्रियः आर्थिक-स्थितेः वृद्धिं अनुभविष्यन्ति, स्वस्य सामान्यान् आवश्यकतान् सुगमेण पूरयितुं शक्नुवन्ति।पूर्वमेव उपायुक्तः अखिलपिलानीया सांसद्याः रेखा शर्माया कार्यक्रमे आगमनकाले पुष्पगुच्छं प्रदत्त्वा स्वागतं कृतवान् तथा स्मृतिचिन्हं प्रदत्तम्। अस्मिन अवसरति अतिरिक्त-उपायुक्तः प्रदीपसिंह मलिक, SDM नूंह अंकिता पुवार्, सिविलसर्जन् डॉ. सर्वजीतसिंह, पूर्व-जिलाध्यक्षः भाजपा नरेंद्रपटेल्, दिनेश नागपाल्, जाहिदबाई, हेमराजशर्मा, रमेशमानुवास च जिल्ला-प्रशासनस्य अधिकारी उपस्थिताः सन्ति।

हिन्दुस्थान समाचार