Enter your Email Address to subscribe to our newsletters
उरई, 25 सितंबरमासः (हि.स.)।उत्तरप्रदेशे ओरयीनगरे सञ्चालितं मिशनशक्ति ५.० नामकं अभियानं निरन्तरं नारीसुरक्षा–सम्मान–स्वावलम्बनयोः दीपं प्रज्वालयति। अस्याः श्रृंखलायाः अन्तर्गते गुरुवासरे जिलाधिकारिणः राजेशकुमारपाण्डेयस्य जनशुनवायामेकं संवेदनशीलमानवीयत्वस्य च प्रेरकं दृष्टान्तं प्रकटितम्।
तत्र उमरारखेड़ा-निवासी दिव्याङ्गः देवेंद्रप्रतापसिंहः, तस्य भार्या क्रान्तिदेवी, कन्या निहारिका गौतम च स्वकीयां फरियादं निवेदयितुं प्राप्ताः। बहिः स्थित्वा उरई-क्षेत्राधिकारी अर्चनासिंह-नाम्नी तौ दिव्याङ्गदम्पती दृष्ट्वा ताभ्यां सह सहायतां कृत्वा तान् जिलाधिकारीसमक्षं प्रेषितवती। यदा ते अन्तः प्रविष्टाः, तदा जिलाधिकारी, पुलिसअधीक्षकः च डॉ. दुर्गेशकुमारः अपि स्वीयासनं त्यक्त्वा दिव्याङ्गमातरं कन्यां च उपवेशयामासताम्।
जिलाधिकारी मानवीयसंवेदनशीलतां प्रदर्शयन् तयोः समस्या सावधानतया शुश्राव। प्रार्थनापत्रे दम्पत्योः निवेदनम् – तयोः कन्या निहारिका, या दशमकक्ष्यायाः छात्रिका अस्ति, तस्याः शुल्कं दातुं ते असमर्थौ, तथा परिवारस्य निवासाय गृहमपि नास्ति। एतस्मिन्नपि जिलाधिकारी तात्क्षणिकं आदेशं दत्तवान् – “जिलाबेसिक्-शिक्षाअधिकारी छात्रायाः अध्ययनं सुनिश्चितयतु, च आवासस्य प्राप्यं सम्बन्धिनं अधिकारीं प्रति सायंतनपर्यन्तं सम्पूर्णं कार्यं सम्पन्नं कृत्वा गृहम् अन्यव्यवस्थाः च सुनिश्चित्यन्ताम्।”
एषा पहल मिशनशक्ति ५.० इत्यस्य भावनां सजीवयति, यत्र शासनप्रशासनं योजनासु एव न सीमितं, अपि तु संवेदनशीलतया आवश्यकं स्त्रीबालिकानां स्वप्नसिद्धौ अग्रणीं भूमिकां
वहति।
---------------
हिन्दुस्थान समाचार