Enter your Email Address to subscribe to our newsletters
- प्रदेशे वर्षाकालीनपवने अधुना पर्यन्तं44 इंचमिता वृष्टिः
भोपालम्, 25 सितंबरमासः (हि.स.)।मध्यप्रदेशात् अधुना वर्षाकालस्य निवृत्तिः आरब्धा अस्ति। प्रथमतः नीमच्, भिण्ड्, मुरैना, श्योपुर इत्येतेषु चत्वारिषु जिलेषु वर्षाकालः निवृत्तः। अग्रिमदिनेभ्यः द्वित्रभ्यः दिनेभ्यः दशाधिकेषु जिलेषु अपि निवृत्तिः सम्भाव्यते। तथापि अस्मिन्काले कतिपयेषु प्रदेशेषु लघुवृष्टेः प्रवाहः अपि अनुवर्तिष्यते।
वातावरणविभागस्य अनुसारम्, वर्षानिवृत्तेः मध्ये गतबुधवासरे अनेकेषु जिलेषु वर्षा अभवत्। सीधी-जिलायां षट्त्रिंशन्मिलिमीटर् (अर्धैकाङ्गुलाधिकं) जलं पतितम्। राजधानी भोपाल-नगरेऽपि कतिपयेषु स्थलेषु मध्यान्हसमये लघु-बिन्दुबिन्दु-वृष्टिः जाता। बैतूल्, नर्मदापुरम्, रीवा, उमरिया, बालाघाट इत्यादिषु अपि वर्षा अभवत्।
एतेषु चत्वारिषु जिलेषु वर्षा निर्यातिता अस्ति। तेषु एकः उज्जैन-सम्भागः, त्रयः च चम्बल्-सम्भागे अन्तर्भवन्ति। अधुना उज्जैन-ग्वालियर-सम्भागाभ्यां वर्षा निर्गमिष्यति। ततः अनन्तरं इन्दौर, भोपाल, सागर, नर्मदापुरम्, रीवा, शहडोल, जबलपुर इत्यादयः सम्भागाः अपि वर्षात् विमोक्ष्यन्ते। तथापि विभागस्य वचनं यत् वर्षानिवृत्तेः काले कतिपयेषु जिलेषु लघुवृष्टिः पुनरपि भविष्यति।
येभ्यः चत्वारिभ्यः जिलाभ्यः वर्षा निर्गता, तत्र अस्मिन्सम्वत्सरे ३५ प्रतिशतं यावत् ११५ प्रतिशतं चाधिकवृष्टिः अभवत्। चम्बल्-सम्भागे श्योपुरे यत्र सामान्यतया २६.२ इञ्च् जलं पतति, तत्र एतस्मिन् संवत्सरे ५६.६ इञ्च् जलं प्राप्तम्, यत् ११५ प्रतिशतं अधिकम्। भिण्ड्-जिलायां ३२.४ इञ्च्, मुरैना-जिलायां ३७ इञ्च्, नीमच्-जिलायां ४२.९ इञ्च् वर्षा जातम्। एषा सर्वा सामान्यतया निर्दिष्टात् अधिका एव।
साम्प्रतम्, सम्पूर्णप्रदेशे ४४ इञ्च् औसतवृष्टिः प्राप्ता। यत्र ३६.८ इञ्च् अपेक्षिता आसीत्। एतेन ७.२ इञ्च् जलं अधिकं पतितम्। सामान्यवृष्टेः मानकं ३७ इञ्च् अस्ति। तत् गतसप्ताह एव पूर्णम् अभवत्। सम्प्रति ११८ प्रतिशतं वृष्टिः अभूत्।
हिन्दुस्थान समाचार