Enter your Email Address to subscribe to our newsletters
रायपुरम्, 25 सितंबरमासः (हि.स.)। दिव्याङ्गजनानां रोजगारसुलभतायै विशेषरोजगारकार्यालयेन, रायपुर इत्यनेन अद्य गुरुवासरे विशेषं प्लेस्मेन्ट्-क्याम्प् आयोज्यते। अस्य क्याम्पस्य समयः प्रातः ११ वादने आरभ्य अपराह्ण २ वादपर्यन्तं विशेषरोजगारकार्यालये (दिव्याङ्गजनानां नियोजनार्थं) रायपुरे भविष्यति।
अस्मिन् प्लेस्मेन्ट्-क्याम्पे कम्प्युटर्-ऑपरेटर् तथा एजेन्ट् पदेषु साक्षात्कारस्य माध्यमेन भर्ती क्रियते। कम्प्युटर्-ऑपरेटर् पदाय शैक्षणिकयोग्यता १२ कक्षा उत्तीर्णं, आयुसंख्या २५ तः ४० वर्षपर्यन्तं निर्धारिता। एतेषु पदेषु वेतनं प्रतिमासे १०,००० रूप्यकाणि यावत् २०,००० रूप्यकाणि भविष्यति। एजेन्ट् पदाय न्यूनतमशैक्षणिकयोग्यता अष्टमकक्षा उत्तीर्णम्, आयुसंख्या २० तः ६० वर्षपर्यन्तं स्थापिता।
एषा नियुक्तिः सुरक्षाक्षेत्राय भविष्यति, कार्यक्षेत्रं च रायपुरः भवितुम्। छत्तीसगढप्रदेशस्य सर्वे इच्छुकाः अस्थिबाधिताः दिव्याङ्गाः (याः चलितुं, स्थातुं च भाषितुं समर्थाः) अस्मिन् प्लेस्मेन्ट्-क्याम्पे भागं गृह्णातु।
आवेदकाः क्याम्पे सम्मिलितुं स्वस्य सर्वाणि प्रमाणपत्राणि प्रतिप्रतिं सहितं एकस्मिन् सेट् छायाप्रतिः, स्थानिकनिवासप्रमाणपत्रं, रोजगारपञ्जिकाप्रमाणपत्रं, आधारकार्डस्य छायाप्रतिः, पासपोर्ट् आकारस्य छायाचित्रं च आनयितुम् अनिवार्यमस्ति। यात्राभत्ता किञ्चन दत्तं न भविष्यति।
अधिकसूच्याय इच्छुकाः आवेदकाः कार्यालयीनसमये दूरवाण्यां ०७७१-४०४४०८१ इत्यस्मिन् सङ्ख्यायाम् संपर्कं कर्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani