एसएसपी विलंबेन रात्रौ नगरस्य अकरोत् निरीक्षणं, दत्ताःबहवः निर्देशाः
रांची, 25 सितंबरमासः (हि.स.)। राँची-नगरस्य एस.एस.पी. राकेशरण्जनस्य आकस्मिकनिरीक्षणम्। झारखण्डराज्यस्य राजधानी राँची-नगरे एस.एस.पी. राकेशरण्जनः आकस्मिकतया नगरस्य विधिव्यवस्था-सुरक्षाव्यवस्था च निरीक्षितवान्। तस्य अस्य औचकनिरीक्षणस्य वार्ता पूर्वं क
एसएसपी निरीक्षण करते हुए


निरीक्षण की तस्वीर


रांची, 25 सितंबरमासः (हि.स.)।

राँची-नगरस्य एस.एस.पी. राकेशरण्जनस्य आकस्मिकनिरीक्षणम्।

झारखण्डराज्यस्य राजधानी राँची-नगरे एस.एस.पी. राकेशरण्जनः आकस्मिकतया नगरस्य विधिव्यवस्था-सुरक्षाव्यवस्था च निरीक्षितवान्। तस्य अस्य औचकनिरीक्षणस्य वार्ता पूर्वं कस्यापि पुलिस-अधिकाऱिणः कर्मणः वा ज्ञाता नासीत्। बुधवासरस्य अर्धरात्रिसमये, प्रायः एकवादने, एस.एस.पी. राकेशरण्जनः निरीक्षणं कृतवान्।

अस्मिन् समये सः बिरसचौक्, मेन-रोड्, हरमू-बायपास्-रोड्, अरगोड़ा-चौक् इत्यादीनि नगरस्य प्रमुखानि स्थलानि परिभ्रम्य अवलोकितवान्। तस्मिन् सः कर्तव्ये नियुक्तैः पुलिसकर्मिभिः सह प्रत्यक्षं संवादं कृतवान्। तैः सह सः वाहनपरिक्षणं, पुलिसबलस्य नियुक्तिः च विषये सूचना प्राप्तवान्।

तत्रैव उपस्थितान् पुलिस-अधिकाऱीन् जवानांश्च सः अनेके महत्त्वपूर्णान् निर्देशान् दत्तवान्। एस.एस.पी. राकेशरण्जनः अवदत्—विधिव्यवस्था-रक्षणं मम सर्वोच्च-प्राथमिकता अस्ति। अपराधनियन्त्रणे कस्यापि प्रकारस्य प्रमादः सहनीयः न भविष्यति। अपराधी यः कश्चित् महान् वा, कस्यापि प्रभावशालीसमूहस्य संरक्षणम् उपलभमानः वा, पुलिस् तस्मिन् विना दबेन कठोरं कार्यं करणीयम्।

सः सर्वान् पुलिसकर्मिणः निर्दिष्टवान्—विना दबेन निःशङ्कं कार्यं कर्तव्यम्, यथा नगरे सुरक्षा-शान्तिः च निरन्तरं स्थिता भवेत्। तेन उक्तं यत् विधिव्यवस्था-सुरक्षाव्यवस्था च निरीक्षिता जाता। एषः निरीक्षण-प्रक्रियायाः अनुवर्तनं भविष्यति।

---------------

हिन्दुस्थान समाचार