सर्वकारः सदैव बेसहारा वरिष्ठनागरिकैः सह भविष्यति - मुख्यमंत्री
- मुख्यमंत्री भूपेंद्र पटेलः सितंबर-2025 इत्यस्मिन् अवधौ राज्य स्तरीये ‘स्वागते’ जनपरिवादानां वारणं करिष्यति गांधीनगरम्, 25 सितंबरमासः (हि.स.)। मुख्यमंत्री श्री भूपेंद्र पटेल राज्यनागरिकानां समस्याः सदैव प्राथमिकतया गृह्णन्ति, तेषां त्वरितनिवारण
मुख्यमंत्री भूपेंद्र पटेल


गांधीनगर में राज्य स्वागत कार्यक्रम


गांधीनगर में राज्य स्वागत कार्यक्रम


- मुख्यमंत्री भूपेंद्र पटेलः सितंबर-2025 इत्यस्मिन् अवधौ राज्य स्तरीये ‘स्वागते’ जनपरिवादानां वारणं करिष्यति

गांधीनगरम्, 25 सितंबरमासः (हि.स.)।

मुख्यमंत्री श्री भूपेंद्र पटेल राज्यनागरिकानां समस्याः सदैव प्राथमिकतया गृह्णन्ति, तेषां त्वरितनिवारणाय च प्रतिबद्धतां प्रदर्शयन्ति। अस्याः प्रतिबद्धतायाः उदाहरणं सितंबरमासे आयोजिते राज्यस्तरीय ‘स्वागत’ कार्यक्रमे दृष्टव्यं अभवत्।

अस्मिन् कार्यक्रमे ९४ वर्षीया वृद्धा एका महिला मुख्यमंत्रीसमक्ष अभ्यावेदनं प्रस्तुतवती – तस्या देय-भरण–पोषणस्य राशेः सम्बन्धे। वृद्धायाः वेदनाभरा जीवनकथा श्रुत्वा मुख्यमंत्रीः मानवीयसंवेदनायाः परिचयं प्रदर्शयित्वा तत्क्षणं सम्बन्धितं जिला-कलेक्टरं आदेशयामास – यथा वृद्धायाः भरण–पोषणराशिः अविलम्बं प्रदत्तव्या।

मुख्यमंत्री उक्तवान् – सर्वकारः प्रत्येकं नागरिकस्य समस्यासु संवेदनशीलः अस्ति। विशेषतः वरिष्ठनागरिकाः समाजस्य गौरवः, राज्यसरकारः च तेषां कल्याणाय सदैव तत्परः। ते जिला–स्तरीय अधिकारिभ्यः निर्देशयन्ति – जनसामान्यस्य शिकायताः, समस्याः च गंभीरतया शृणोतु, वंचितानां, पीडितानां वृद्धजनानां च अभ्यावेदनानि प्राथमिकतया निवारयन्तु।

मुख्यमंत्री वलसाड-जिला कलेक्टरं निर्देशयन्ति – जिले ७ कृषकानाम् खेतपैमाइश एवं अधिग्रहण–मुआवजे सम्बन्धि उचितन्यायस्य त्वरितप्राप्त्यर्थं क्रियाकर्मं कर्तव्यं। एतेन कृषकानां प्रति संवेदनायाः उदाहरणं अपि प्रदर्शितम्।

तस्मात् अतिरिक्तं – जिला प्रशासनं निर्देशितम् यत् सार्वजनिकस्थलेषु अवैधकब्जेः निष्कास्यन्ताम्, तथा भूमि–पैमाइशसम्बन्धिनि मुद्दानि नागरिकदृष्ट्या सकारात्मकतया निराकर्तव्यानि।

२५ सितंबरं आयोजिते राज्यस्तरीय ‘स्वागत’ कार्यक्रमे राज्यात् ११५ तः अधिक आवेदकाः उपस्थिताः। तेषां मध्ये १४ आवेदकान् मुख्यमंत्री व्यक्तिगतः शृणोतु। अन्येषां अभ्यावेदनानां सम्बन्धे सम्बन्धितविभागे तथा जिला–स्तरीय अधिकारीभ्यः तत्क्षणं क्रियाक्रमस्य स्पष्टनिर्देशः प्रदत्तः।

राज्यसरकारया समग्रं सितंबरमासे जिला–स्तरीय ‘स्वागत’ कार्यक्रमे १३२१ अभ्यावेदनानि तथा तालुका–स्तरीय कार्यक्रमे २६१६ अभ्यावेदनानि प्राप्तानि, तेषां सम्बन्धे अपि आवश्यकपदक्षेपः क्रियते।

एषः गौरवविषयः – प्रधानमन्त्रिणः श्री नरेन्द्र मोदी २००३ तमे वर्षे राज्य ‘स्वागत’ (प्रौद्योगिक्युपयोगेन राज्यव्यापि अभ्यावेदन–समीक्षणम्) आरब्धवान्।

अस्मिन् राज्यस्तरीय ‘स्वागत’ कार्यक्रमे मुख्यमंत्री–अपरमुख्यसचिवः एम.के. दास, सचिवः डॉ. विक्रान्त पाण्डेय, मुख्यमंत्री–विशेषकार्याधिकारी (CEO) धीरज पारेख, राकेश व्यास, तथा सम्बन्धितविभागेषु वरिष्ठाः अधिकारिणः उपस्थिताः।

---------------

हिन्दुस्थान समाचार