Enter your Email Address to subscribe to our newsletters
नदिया, 25 सितंबरमासः (हि.स.)। मा उमा आगमनसहितनदियाजमपदे। उत्सववर्णैः परिपूर्णः जातः। प्रतिमानां दर्शनम्, नवीनवस्त्रधारणम्, पण्डालस्य प्रकाशः च प्रत्यक्षमार्गेषु वा भोजनालयेषु पेटपूजा इत्यादीनि दुर्गापूजायाः आनन्दं विशेषतया वर्धयन्ति। चॉप्, कटलेट्, चाउमिन्, मुगलई, फुचका, कबाब् इत्यादयः भोजनपदार्थाः तयोः उत्सवस्य अविभाज्यभागाः अभवताम्। किन्तु एषु हर्षेषु मिलावटी-असुरक्षितभोजनस्य अपि संकटम् अवस्थितम् अस्ति।
विशेषज्ञाः उक्तवन्तः – “पूजादिवसयोः खाद्यपदार्थाणां मागः बहुगुणं वर्धते। तस्माद्धोटेल्-स्थापितानि तथा अस्थायीय-दुकानानि एकस्मिनैव तैलस्य पुनरुपयोगेन तैलिय्यं भर्जितं भोजनम् उपस्थापयन्ति। मार्गान्तरे चाउमिन्, रोल्, मुगलई च धूलिमृत्तिकायुक्तानि दृश्यन्ते। स्वादगन्धवृद्ध्यर्थं अवैध-रासायनानि अपि प्रयुज्यन्ते। जनसम्मर्द-उत्साहयुत्सु जनाः विना विवेकेन खाद्यं क्रेतुम् इच्छन्ति, यतः स्वास्थ्ये गंभीरः संकटः उत्पद्यते।”
अस्यां परिस्थितौ नदियाजनपदप्रशासनम् खाद्यसुरक्षा विभागः च सक्रियतां प्रदर्शितवन्तौ। निर्णयः कृतः यत् पूजासमये सामान्यकालात् अधिकं निरीक्षणं भविष्यति। होटल्-भोजनालयेषु भोजनगुणः परीक्ष्यते, आवश्यकतायां सैम्पल् सङ्कलितः प्रयोगशालायाम् प्रेष्यते। न केवलं महत्त्वपूर्णे होटल्, अपि तु पण्डालस्य अग्रभागे स्थिताः लघ्वापण वा स्टॉल् अपि नियन्त्रणस्य अधीनानि भविष्यन्ति। एतेषां प्रति अनिवार्यनिर्देशाः दत्ताः, तान् पालनं विना खाद्यं विक्रीकर्तुं अनुमति नास्ति।
खाद्यसुरक्षा विभागस्य अधिकारी सचिन सुरवाडे उक्तवन्तः – “अस्माकं लक्ष्यं यत् उत्सवसमये जनता सुरक्षितं भोजनं ग्रहणं कर्तुं शक्नुयुः। भीड्-उत्साहयुत्सु कोऽपि घटियं वा दूषिताभोजनं विक्रेतुं न शक्नुयात् इति निगराणि क्रियते।”
स्वास्थ्यविभागस्य च जिलाप्रशासनस्य च मध्ये अस्य विषये सभापि सम्पूर्णा। इदानीं, जनपदे कतिपय होटल्-आपणात् मिलावटी भोजनपदार्थाणि प्राप्तानि, तेन सतर्कता वर्धिता। अतः अस्मिन् काले अभियानः दृढः भविष्यति। येषां व्यापारिणां खाद्य-लाइसेंस् वा पञ्जिकरणं नास्ति, तेषां प्रति अपि विधिनियमकृत्यं भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani