Enter your Email Address to subscribe to our newsletters
—शारदीय नवरात्रे एतद्वारं दिनद्वयं मां कुष्मांडायाः भविष्यति दर्शनं,काशीपुराधिपतेः नगरी शक्ति आराधनायां लीनम्
वाराणसी,25 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरी वाराणसी (काशी) शारदीयनवरात्रे आदिशक्त्याः आराधनायां लीनाभवन्। सर्वेषु प्रमुखेषु देव्यमन्दिरेषु श्रद्धाभक्तेः पङ्क्तयः दृश्यन्ते स्म। नवरात्रस्य चतुर्थदिने गुरुवासरे भक्ताः परमानन्देन आस्थया च माता दुर्गायाः कुष्माण्डस्वरूपस्य दर्शनाय दुर्गाकुण्डस्थितं दरबारं मध्यरात्रेः परं प्रविश्य हाजिरीं दत्तवन्तः।
सच्चेदारबारकी जय – माँ शेरावालिके जयकारे इत्यादयः घोषाः प्रभातसमये एव दरबारं गुञ्जयन्ति स्म। अस्मिन् शारदीयनवरात्रे दशदिनात्मकत्वात् कुष्माण्डदरबारदर्शनपूजनस्य सौभाग्यं द्विदिनं लभ्यते।प्राक् मुख्यपुरोहितस्य पर्यवेक्षणे रात्रेः त्रिवादने अनन्तरं मातुः विग्रहः पंचामृतस्नानेन स्नापितः। नूतनवस्त्रैः भूषितः, पुष्पमालाभिः आभरणैश्च शोभितः। भोगसमर्पणानन्तरं वैदिकमन्त्रपाठेन मङ्गलारती कृता, ततः भक्तानां कृते मन्दिरकपाटाः उद्घाटिताः। कपाटोद्धाटनेन कतारूपेण स्थिताः श्रद्धालवः क्रमशः प्रार्थनां कृत्वा शिरसाऽभिवन्दनं कुर्वन्ति स्म।नारिकेलं, चुनरीं, सिन्धूरं च अर्प्य महिलाः माता-राणिं प्रार्थयन्ति स्म—सन्ततिवृद्धिं, श्रीसमृद्धिं, अखण्डसौभाग्यं च। प्रभातसमयादारभ्य मुख्यमार्गे दीर्घा दर्शनपङ्क्तिः स्थिताऽभवत्, मन्दिरपरिसरे च मेलेसदृशं दृश्यं जातम्।अस्मिन् चतुर्थदिने शक्तिपीठे माता विशालाक्षी, संकटादेवीमन्दिरे, महिषासुरमर्दिनीदुर्गादरबारे, अर्दली-आपण-महावीरमन्दिरे, भोजूबीर-दक्षिणेश्वरीकालीमन्दिरे च अपि दर्शनार्थिनः संजाताः।
सनातनधर्मे मान्यता अस्ति—आदिशक्तेः कुष्माण्डस्वरूपदर्शनेन सर्वबाधाः विघ्नाः दुःखानि च नश्यन्ति, भक्ताः च भवसागरस्य दुर्गतेः मुक्तिं प्राप्नुवन्ति।
माता कुष्माण्डायाः अष्टभुजाः सन्ति—क्रमशः कमण्डलुः, धनुः, बाणः, कमलपुष्पम्, अमृतपूर्णकलशः, चक्रं, गदा च। मान्यते—यदा सृष्टेः अस्तित्वं नासीत्, सर्वत्र तमोऽवगाढं तदा माता कुष्माण्डा स्वस्य ईषद्भुजेनैव सृष्टिं निर्मितवती।
एषः प्राचीनः देव्यमन्दिरः काशीखण्डे अपि उल्लिखितः। नागरशिल्पशैलीमध्ये निर्मितः, गाढरक्तवर्णरूपत्वात् एषः अध्यात्मिकशक्तिपीठः इति प्रसिद्धः।अत्र देव्या मन्दिरे प्रतिमास्थाने मुखोटकं चरणपादुकाः च पूज्यन्ते। यन्त्रपूजा अपि अत्र क्रियते। मन्दिरस्य स्थापत्यं बीसयन्त्रे आधारितम् अस्ति—बीशत्कोणयुक्तायाः यान्त्रिकसंरचनायाः उपरि मन्दिरस्य आधारशिला स्थापिताऽभूत्। विशेषतया—अस्मिन् अध्यात्मिकशक्तिपीठे प्रधानमन्त्रि नरेन्द्रमोदी अपि श्रद्धाभावेन नमस्कृतवान्।
काश्यां मान्यता अस्ति—काशीनरेशस्य पुत्री शशिकला-स्वयंवरे सुदर्शनस्य रक्षणार्थं दुर्गाकुण्डात् एव देवी प्रकटिता। काशीनरेशः सुबाहुः देवीवरप्राप्तः आसीत्। तेनैव प्रार्थ्य देवी अत्रैव विराजमानाभवदिति। तस्मात् एव माता दुर्गा अत्र प्रतिष्ठिता।
मान्यते च—देव्याः एव ब्रह्माण्डसृष्टिः कृता। सृष्ट्युत्पत्तेः कारणत्वात् एषा आदिशक्ति इति कथ्यते। कुष्माण्डोपासनया अष्टसिद्धयः, नवनिधयः च लभ्यन्ते। माता राणिः असुराणां अत्याचारात् देवऋषीन् उद्धर्तुं कुष्माण्डस्वरूपं धृतवती।
अन्या मान्यता—शुम्भ-निशुम्भयोः वधं कृत्वा देवी दुर्गा श्रान्ता भूत्वा अस्मिन्मन्दिरे विश्रामं कृतवती। येषु दिव्यस्थलेषु देवी प्रत्यक्षं प्रकटिता, तेषु मन्दिरेषु प्रतिमाः न संस्थापिताः, केवलं चिह्नपूजैव प्रचलिता।
हिन्दुस्थान समाचार