पं. दीनदयाल उपाध्यायस्य जयंत्यां पूर्व मुख्यमंत्री जयराम ठाकुरोऽर्पितमकरोत् श्रद्धांजलिम्
शिमला, 25 सितंबरमासः (हि.सं.) एकात्ममानववाद-अंत्योदययोः प्रणेता, प्रखरराष्ट्रवादी, भारतीयजनसङ्घस्य महान्विचारकः पण्डितदीनदयालोपाध्यायस्य जयन्त्यां पूर्वमुख्यमंत्री जयरामठाकुरः तस्मै भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्। जयरामठाकुरेण उक्तं यत्—पण्डित
जयराम ठाकुर


शिमला, 25 सितंबरमासः (हि.सं.)

एकात्ममानववाद-अंत्योदययोः प्रणेता, प्रखरराष्ट्रवादी, भारतीयजनसङ्घस्य महान्विचारकः पण्डितदीनदयालोपाध्यायस्य जयन्त्यां पूर्वमुख्यमंत्री जयरामठाकुरः तस्मै भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्।

जयरामठाकुरेण उक्तं यत्—पण्डितदीनदयालोपाध्यायः केवलं राजनेता नासीत्, अपि तु महान्विचारकः, संगठनकर्ता च। तस्याः सिद्धान्ताः अधुना अपि कोटिशः कार्यकर्तृणां मार्गदर्शनं कुर्वन्ति। ‘एकात्ममानववादस्य’ संकल्पना भारतीयराजनीतिम् नूतनदिशां दत्तवती, ‘अंत्योदयस्य’ चिन्ता च समाजस्य अन्तिमपङ्क्त्यां स्थितं जनं प्रति विकासस्य प्रेरणां प्रदत्तवती।

सः अवदत्—पण्डितदीनदयालोपाध्यायस्य जीवनं सरलतायाः, सेवायाः, राष्ट्रभक्तेः च प्रतीकः। अद्य तस्य जयन्त्यां वयं सर्वे अपि तस्य विचारान् आत्मसात्कर्तुं संकल्पं गृह्णीयाम।

पूर्वमुख्यमंत्री जयरामठाकुरेण कार्यकर्तृभ्यः आह्वानं कृतं यत्—भवन्तः पण्डितोपाध्यायेन निर्दिष्टमार्गेण गत्वा समाजस्य राष्ट्रस्य च सेवा कुर्वन्तु।

---------------

हिन्दुस्थान समाचार