चतुर्दिवसीय 12वां विज्ञानमेला अद्यारभ्य भोपालमध्ये आयोजितः भविष्यति, यस्मिन् सम्पूर्णदेशस्य वैज्ञानिकाः संगमिष्यन्ति
भोपालम्, 26 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालमध्ये विज्ञानभारती तथा मध्यप्रदेश-विज्ञान-प्रौद्योगिकी परिषद् इत्ययोः तत्वावधानम्, अद्य शुक्रवासरे बरकतउल्ला विश्वविद्यालयपरिसरे चतुर्दिवसीयं 12वं विज्ञान-मेलम् आयोज्यते। अस्यां मेलायाम् अत्
प्रतीकात्मक तस्वीर


भोपालम्, 26 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालमध्ये विज्ञानभारती तथा मध्यप्रदेश-विज्ञान-प्रौद्योगिकी परिषद् इत्ययोः तत्वावधानम्, अद्य शुक्रवासरे बरकतउल्ला विश्वविद्यालयपरिसरे चतुर्दिवसीयं 12वं विज्ञान-मेलम् आयोज्यते। अस्यां मेलायाम् अत्याधुनिक-विज्ञानप्रदर्शनी अपि आयोज्यते, यस्मिन् देशस्य विभिन्नानाम् अञ्चलानां वैज्ञानिकाः शोधकर्ताश्च भागं ग्रहीष्यन्ति।

मध्यप्रदेश-विज्ञान-प्रौद्योगिकी परिषद्-स्य महानिदेशकः अनिलकोठारी अवदत् यत् अस्य आयोजनस्य उद्देश्यम् नवाचारं संवादं च माध्यमेन समाजस्य समक्ष आगत्यन्ति आह्वानं समाधानार्थं प्रस्तुतं कर्तुम् अस्ति। एषः विज्ञान-मेले भागं ग्रहीतुम् इच्छन्तः बालकाः देशप्रदेशस्य वरिष्ठवैज्ञानिकैः सह संवादं कर्तुं अवसरं लप्स्यन्ति। अस्यां मेलायाम् इसरो निदेशकः डॉ. वी. नारायणन् अपि भागं ग्रहीष्यति। अपि च, भोपालमध्ये अष्टादश (16) शोधसंस्थानानि सन्ति, तेषां वैज्ञानिकाः अपि संवादे सम्मिलिष्यन्ति।

12वें विज्ञान-मेले टेक्नोलॉजी इन्नोवेशन-स्टॉल्स आयोज्यन्ते, यस्मिन् नवीनतम-तंत्रज्ञानं नवाचारश्च प्रदर्शनार्थं प्रस्तुते। अस्मिन मेलि राष्ट्रीय-अन्तरराष्ट्रीय संस्थानानां सहभागिता भविष्यति, यस्मिन इसरो, एआईसीटीई, एएमपीआरआई, आईआईएसईआर, एमपीपीसीबी, एनटीपीसी, एमओआईएल, बीपीसीएल, एनसीएल, एसीसी, बिड़ला व्हाइट, सन फार्मा, ल्यूपिन, पार्ले एग्रो, एचईजी, ग्रासिम** इत्यादयः संस्थानाः सम्मिलिष्यन्ति।

अस्मिन मेलि नवाचारसंगमः आयोज्यते, यस्मिन् कृषि-पर्यावरणसम्बद्धानां सामाजिकसमस्याणां तांत्रिकसमाधानानि नवाचाररूपेण प्रदर्शितानि भविष्यन्ति। ततः सह ज्ञाननेतु विज्ञानशिक्षककार्यशाला तथा भारतीयज्ञानपरंपरा-संगोष्ठी आयोज्यते, यस्मिन् विभिन्नानि राष्ट्रीय-राज्ये शोध-शिक्षा संस्थानानि वैज्ञानिकाः प्राध्यापकश्च भागं ग्रहीष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता