Enter your Email Address to subscribe to our newsletters
गुवाहाटी (असमः), 26 सितम्बरमासः (हि.स.)। असमप्रदेशस्य महतः गायकस्य जुबीनगर्गस्य असमयिकमृत्युना सम्पूर्णः राज्यः गहनशोकेन आच्छन्नः जातः। अस्मिन् मध्ये असमसाहित्यसभया तस्य योगदानं विरासतं च संरक्षितुं महत्वपूर्णा उपक्रमः घोषिता।
सभाध्यक्षः डा. बसन्तकुमारगोस्वामी उक्तवान् यत् जुबीनगर्गः “राष्ट्रीयपरिचयः” आसन्। तस्य मानवीयदृष्टिः तदा एव पूर्णा भविष्यति यदा सरकारः तस्य असमयिकनिधनाय उत्तरदायिनः जनान् चिह्नित्वा दण्डयिष्यति। सः अवदत्—“जुबीनस्य आत्मा वैश्विकप्रकाशरूपा अस्ति, तस्य विषये न्यायः सरकारस्य प्रतिबद्धतां विश्वस्य पुरतः दर्शयिष्यति।”
डा. गोस्वामिना उद्घाटितम् यत् साहित्यसभया प्रधानमन्त्रिणं नरेन्द्रं मोदीं प्रति पत्रं प्रेष्य जुबीनगर्गं मरणोत्तरं भारतरत्नेन सम्मानयितुं निवेदनं कृतम्। असमसरकारं प्रति अपि अस्मिन् प्रयासे सहयोगस्य अनुरोधः कृतः।
एकेन ऐतिहासिकेन निर्णये असमसाहित्यसभया जुबीनगर्गस्य समग्ररचनाः—गीताः कविताः च—असमिया, आङ्ग्लभाषा, हिन्दी-भाषा च इत्येषु त्रिषु भाषासु प्रकाशयितुं संकल्पः कृतः। संकलनकार्यं आरब्धं जातम्, तत् 2026 तस्य वर्षस्य मध्यपर्यन्तं प्रकाशितं भविष्यति इति अपेक्षा अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता