Enter your Email Address to subscribe to our newsletters
शिमला, 26 सितंबरमासः (हि.स.)।पूर्वप्रधानमन्त्री च राष्ट्रस्य प्रसिद्धः अर्थशास्त्रज्ञः डॉ. मनमोहनसिंहस्य जयन्त्याः अवसरण हिमाचलप्रदेशस्य मुख्यमंत्री ठाकुरसुखविन्द्रसिंहसुखू तं भावभीना श्रद्धांजलिं अर्पितवान्।
मुख्यमंत्री डॉ. सिंहं सौम्यतायाः, विनम्रतायाः, मर्यादितराजनीत्याः च प्रतीकम् इति निरूप्य उक्तवान् यत् तस्य नेतृत्वेन च नीतिभिः भारतं आर्थिकसंतुलनं प्राप्तं कृतम्।
मुख्यमन्त्री सुखू अवदत्—“डॉ. मनमोहनसिंहस्य नीतयः केवलं राष्ट्रं आर्थिकप्रगतिप्रवृत्तौ अग्रे नयन्ति, अपितु तस्य शालिन्यया भारतीयराजनीतौ नूतनमर्यादाऽपि प्रदत्ताः।”
सः अपि उक्तवान् यत् मनरेगा, सूचना–अधिकारः, शिक्षणं, अन्नसुरक्षा च इव क्रान्तिकारिणः उपायाः भारतस्य लोकतन्त्रं अधिकं सहभागीकरोतुं समर्थाः सन्, च करोडानां नागरिकानां जीवने सकारात्मकपरिवर्तनं आनयत।
मुख्यमन्त्री अवदत् यत् डॉ. सिंहस्य व्यक्तित्वं, विचारशीलता च योगदानं आगामिपीढीनां प्रेरणास्त्रोतं भवितुं शक्ष्यन्ति।
---------------
हिन्दुस्थान समाचार