शतरंजस्य बिसाते अङ्गीकरिष्यते पांडु तरुण संघस्य दुर्गोत्सवः
गुवाहाटी, 26 सितंबरमासः (हि.स.)।राजधानी–पाण्डुप्रदेशे स्थितं तरुणसंघ–सार्वजनिक–दुर्गापूजोत्सवम् अस्मिन् वर्षे नवचत्वारिंशत्तमे वर्षे प्रविष्टं जातम्। एषः उत्सवः अस्य क्षेत्रस्य प्राचीनतमः पूजोत्सवः इति प्रसिद्धः। पूजा–समित्याः कथनम्— अद्यतनकाले नूतन
गुवाहाटीः पांडु स्थित तरुण संघ सार्वजानिक दुर्गापूजा की इस वर्ष की थीम शतरंग की विसात


गुवाहाटी, 26 सितंबरमासः (हि.स.)।राजधानी–पाण्डुप्रदेशे स्थितं तरुणसंघ–सार्वजनिक–दुर्गापूजोत्सवम् अस्मिन् वर्षे नवचत्वारिंशत्तमे वर्षे प्रविष्टं जातम्। एषः उत्सवः अस्य क्षेत्रस्य प्राचीनतमः पूजोत्सवः इति प्रसिद्धः।

पूजा–समित्याः कथनम्— अद्यतनकाले नूतनयुवा–पीढिः मोबाइलयन्त्रेषु निरतः भवति। कोऽपि तु तेन आयः उपार्जयितुं प्रयत्नं करोति, अन्यः तु तस्मिन्नेव समयं नष्टयति।

शतरञ्जः नाम रणनीतिकः पटखेलः अस्ति। अस्य क्रीडायाः मूलं रणनीतिः, धैर्यम्, मानसिकअनुशासनञ्च। भारतदेशे अस्य खेलस्य माध्यमेन अनेकाः क्रीडकाः सफलता प्राप्तवन्तः। युवासमाजे अस्य खेलस्य प्रसारार्थं तरुणसंघ–क्लबेन अस्मिन् वर्षे दुर्गापूजायाः विषयः “शतरञ्ज–बिसात्” इति स्वीकृतः।

समितेः अध्यक्षः अंकुरः पालः, महासचिवः अमितः सरकारः च उक्तवन्तौ— अस्याः पूजायाः व्ययः षोडशलक्षरूप्यकपर्यन्तः भविष्यति। सप्तम्बर–मासस्य सप्तविंशतितमे दिने (पञ्चमी) मातुः प्रतिमाया उद्घाटनं भविष्यति। प्रतिमानिर्माणं गौराङ्गः पालः करिष्यति, यस्मिन् निर्माणे द्विलक्षद्विविंशत्युत्तरसहस्र–रूप्यकपर्यन्तव्ययः भविष्यति।

कोलकातानगरस्य चन्दननगरतः आनीता प्रकाशसज्जा निर्मीयते, यस्मिन् द्विलक्षरूप्यकपर्यन्तव्ययः भविष्यति। पण्डालनिर्माणे त्रिलक्षपञ्चाशत्तरूप्यकाणि व्ययिष्यन्ते, अन्येऽपि व्ययाः सन्निहिताः। ढाकवादकाः कूचबिहारदेशात् आगमिष्यन्ति।

जुबिन्गर्गस्य अकालमृत्युः अभवत्; तस्मात् श्रद्धाञ्जलिरूपेण अस्मिन् वर्षे सांस्कृतिककार्यक्रमः स्थगितः कृतः। शासनस्य नियमानुसारं पण्डाले सीसी–क्यामेराः सुरक्षाव्यवस्था च विशेषतया स्थापिताः। प्रतिदिनं शतरञ्जविषयकः प्रश्नोत्तरी–स्पर्धा आयोजिता भविष्यति, तस्याः कृते विशेषपुरस्कारव्यवस्था अपि अस्ति।

हिन्दुस्थान समाचार