शारदीयं नवरात्रम्: उत्तर प्रदेशस्य देवी मंदिरेषु अधुनापर्यन्तं40 लक्षतोऽधिकाः श्रद्धालवः शिरः नतवन्तः
लखनऊ, 26 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य भूमौ शारदीय-नवरात्रं केवलं धार्मिकः उत्सवः नास्ति, किन्तु आस्था-संस्कृति-स्त्रीशक्तेः च विराटं प्रतिमानं अस्ति। अस्मिन वर्षे यदा प्रदेशस्य सर्वेषु देवी-मन्दिरेषु नयनं समर्पयामः, तदा स्पष्टं दृश्यते यत् योगी
देवी मंदिर के बाहर  दर्शनार्थियों के लगी भीड़


लखनऊ, 26 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य भूमौ शारदीय-नवरात्रं केवलं धार्मिकः उत्सवः नास्ति, किन्तु आस्था-संस्कृति-स्त्रीशक्तेः च विराटं प्रतिमानं अस्ति। अस्मिन वर्षे यदा प्रदेशस्य सर्वेषु देवी-मन्दिरेषु नयनं समर्पयामः, तदा स्पष्टं दृश्यते यत् योगी आदित्यनाथ् सर्वकारः गत अष्टवर्षेषु केवलं प्राचीन-संरक्षणं न केवलं कृतवान्, किन्तु आधुनिक-सुविधाभिः सम्मिल्य श्रद्धालुभ्यः नवानुभवम् उपस्थापितवान्।एतस्मात् कारणात् पूर्वे विन्ध्यवासिनी-मन्दिरात् पश्चिमे शाकम्भरी-देवी-धाम पर्यन्तं शतशः प्राचीन-दुर्गा-मन्दिरेषु केवलं नवरात्रिणः चतुर्युष्के एव 40 लक्षातीतानां भक्तानां दर्शनस्य अनुमानेन जनसङ्ख्या अस्ति। मीरजापुरे स्थिते विन्ध्यवासिनी-धाम्नि अद्यापि 12 लक्ष श्रद्धालवः देवीं पादस्पर्शं कृतवन्तः। सम्भाव्यते यत् सप्तमी-अष्टमी-नवमी दिने एषा संख्या एक करोडातीतं स्यात्। नवरात्रे प्रतिदिनं 3.5–4 लक्ष श्रद्धालवः मातुर् दर्शनं कुर्वन्ति।

वाराणस्य 51 शक्तिपीठेषु एके विशालाक्षी-देवी-मन्दिरे नवरात्रे एषा संख्या 8–10 सहस्रं वर्धते। सप्तमी-अष्टमी-नवमी दिने च अत्र संख्या अधिकं भविष्यति। अत्र दक्षिण भारतात् आगताः भक्ताः अधिकं दृश्यन्ते। गायत्री-शक्ति-पीठ-चौरा-देवी-मन्दिरे प्रतिदिनं 7 सहस्र श्रद्धालवः, दुर्गाकुण्डे स्थिते मां कुष्माण्डा-मन्दिरे प्रतिदिनं लगभग 1 लक्ष श्रद्धालवः पादस्पर्शं कुर्वन्ति। अन्तिमे त्रयि दिनेषु अत्र प्रतिदिनं 2 लक्ष श्रद्धालवः दर्शनाय आगच्छन्ति।सहारनपुर-जनपदे स्थिते शाकम्भरी-देवी-शक्तिपीठे नवरात्रे प्रतिदिनं 50 सहस्र, त्रिपुर-बाला-सुंदरी-मन्दिरे प्रतिदिनं 40 सहस्र श्रद्धालवः दर्शनं कुर्वन्ति। अन्तिमे त्रयि दिनेषु अत्र प्रतिदिनं 1–1 लक्ष देवीभक्ताः उपस्थितिं स्थापयन्ति। बलरामपुरे स्थिते पाटेश्वरी-देवी-मन्दिरे अपि प्रतिदिनं 50 सहस्र श्रद्धालवः मातुः दर्शनाय आगच्छन्ति। सप्तमी-अष्टमी-नवमी दिने अत्र जनसमूहः 1–1.5 लक्षं प्रतिदिनं सम्प्राप्तः।

प्रयागराजे गङ्गा-तटे स्थिते अलोप-शङ्करी-शक्तिपीठे नवरात्रे प्रतिदिनं 1.25 लक्ष, कल्याणी-देवी-मन्दिरे प्रतिदिनं 75–80 सहस्र श्रद्धालवः आगच्छन्ति। अन्तिमे त्रयि दिने संख्या 1 लक्षातीतं वर्धते।

गोरखपुरे तरकुल्हा-देवी-मन्दिरे प्रतिदिनं 50 सहस्र श्रद्धालवः दर्शनं कुर्वन्ति, नवमी दिने संख्या 1 लक्षातीतं स्यात्। सरकारे श्रद्धालुभ्यः सुविधायै 2.13 करोड़ रुप्यकाणि पर्यटन-विकासकार्ये व्ययितानि। कुसम्ही-जङ्गले स्थिते बुर्ढ़िया-माई-मन्दिरे अपि श्रद्धालुभ्यः अत्यन्ता आस्था दृष्टा। अन्तिमे त्रयि दिने संख्या 1 लक्षातीतं वर्धते।गाजीपुरे हथियाराम-मठे अन्तिमे दिने संख्या 5 सहस्र, कामाख्या-देवी-मन्दिरे प्रथमदिनात् अन्तिमे दिने अधिकं श्रद्धालवः आगमिष्यन्ति। भदोही-सीता-संहित-स्थले, सीतामढीमध्ये प्रतिदिनं 5–7 सहस्रं श्रद्धालवः दर्शनाय आगच्छन्ति। जौनपुरे शीतला-चौकिया-धामे नवरात्रे संख्या 70 सहस्रातीतं वर्धते। सप्तमी-अष्टमी-नवमी दिने प्रतिदिनं 1 लक्ष श्रद्धालवः आगच्छन्ति।

आग्रे राजा-मंडी-रेलवे-स्टेशनस्थिते 300 वर्ष प्राचीनं चामुण्डा-देवी-मन्दिरे नवरात्रे प्रतिदिनं 5–6 सहस्र श्रद्धालवः दर्शनार्थ आगच्छन्ति। कास्मिन मन्दिरे नवदेवीनां च प्रतिमाः स्थापिताः।कैला-माता-मन्दिरे 15 लक्ष, सती-माता-मन्दिरे 2 लक्ष, चामुण्डा-देवी-मन्दिरे 2 लक्ष, काली-माता-मन्दिरे 1.5 लक्ष, दुर्गा-माता-मन्दिरे 80 सहस्र, शीतला-माता-मन्दिरे 10 लक्ष, पथवारी-माता तथा सिद्धात्री-माता-मन्दिरे 1–1 लक्ष देवीभक्ताः दर्शनार्थम् आगच्छन्ति।मथुरायां छाता-नरी-सेमरी-माता-मन्दिरे ब्रज-मण्डलस्य प्राचीनं प्रसिद्धं तीर्थम्। अत्र माता पूजां लठी-डण्डैः कुर्वन्ति, नवमी दिने मूर्तेः खडे स्थितिः अद्भुतः। तस्मिन् मन्दिरे श्वेत-कृष्ण-सांवले वर्णस्य त्रयः प्रतिमाः, महाभारतकालात् सम्बन्धिता। नवरात्रे प्रतिवर्षं 3 लक्षं श्रद्धालवः आगच्छन्ति।झाँसी-स्थाने पञ्चकुइया-मन्दिरे, कैमासन-मन्दिरे, महाकाली-मन्दिरे, तथा सीपरी-बाजारस्थित-लहर-देवी-मन्दिरे नवरात्रे हजारैः श्रद्धालवः दर्शनाय आगच्छन्ति। पञ्चकुइया-महाकाली-मन्दिरे वीर-सिंह-जूदेव द्वारा, कैमासन-मन्दिरे परमार-चन्देल् द्वारा निर्मितः। अष्टमी-नवमी दिने प्रतिदिनं 1 लक्षं श्रद्धालवः आगमिष्यन्ति।औरैया-प्रदेशे 15 लघु-महामन्दिरेषु प्रतिदिनं लगभग 10 सहस्र श्रद्धालवः दर्शनार्थ आगच्छन्ति। हापुड़-जनपदे चण्डी-देवी-मन्दिरे प्रतिदिनं 5 सहस्र, वैष्णो-देवी-मन्दिरे प्रतिदिनं 2 सहस्र श्रद्धालवः आगच्छन्ति। समग्रेण जनपदे दश-मन्दिरेषु प्रतिदिनं 25 सहस्राधिकाः श्रद्धालवः दर्शनं कुर्वन्ति।सिद्धार्थनगर-प्रदेशे सिंहेश्वरी, पल्टा-देवी, वटवासिनी, तथा योगमाया-मन्दिरे प्रतिदिनं सहस्रैः श्रद्धालवः आगच्छन्ति।

एषा सम्पूर्ण-दृश्यता स्पष्टं दर्शयति यत् योगी-सर्वकारः नवरात्रे पावनपर्वे श्रद्धालुभ्यः सम्मानं प्रदातुं मन्दिरेषु कायाकल्प-सौन्दर्यीकरणं च कृत्वा, आस्था-सुविधा-सुरक्षायाः सह संयोज्य, नवइतिहासं निर्मितवान्।

------------

हिन्दुस्थान समाचार