विज्ञापनफलकयुद्धम् — “आई लव मोहम्मद” इत्यस्य प्रत्युत्तरम् “आई लव महादेव”
मस्जिदेषु स्थित-पोस्टराणां प्रत्युत्तरं डांडिया-आयोजने प्रदर्शितम्। झांसी, 26 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य झांसी-जनपदे विज्ञापनफलकयुद्धः — “आई लव मोहम्मद” प्रति “आई लव महादेव” प्रत्युत्तरम् उत्तरप्रदेशे कानपुरनगरात् आरभ्य, द्वयोः विशेष-समुदा
डांडिया आयोजन में आई लव महादेव


मस्जिदों पर लगे पोस्टर


मस्जिदेषु स्थित-पोस्टराणां प्रत्युत्तरं डांडिया-आयोजने प्रदर्शितम्।

झांसी, 26 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य झांसी-जनपदे विज्ञापनफलकयुद्धः — “आई लव मोहम्मद” प्रति “आई लव महादेव” प्रत्युत्तरम्

उत्तरप्रदेशे कानपुरनगरात् आरभ्य, द्वयोः विशेष-समुदाययोः मध्ये पोस्टरयुद्धं इदानीं झांसी नगरे आरभितम्। अस्मिन संघर्षे, मुस्लिमसमुदायः वीथी चतुष्पथे च मस्जिदाः मध्ये “आई लव मोहम्मद” इत्यादि विज्ञापनफलाकानि स्थापयन्ति, तु हिन्दूसमुदायः तस्य प्रत्युत्तररूपेण “आई लव महादेव” उद्घोषं प्रारब्धवान्। एतत् विवादं नवीनं जन्म दत्तम्।

स्मरणीयम् यत् कानपुरे बारावफात् पर्वे जुलूसः आयोज्यत, तस्मिनकाले जनाः मार्गकिनारे अस्थायीनिवासे स्थापयित्वा तस्मिन् “आई लव मोहम्मद” इत्यस्य विज्ञापनफलाकानि स्थापयन्ति। आरक्षक आवासं अपहरति, तस्मात्विज्ञापनफलाकानि अपि लोपितम्। एतत् कानपुरात् आरभ्य उन्नावादि अन्यान्य नगरेषु अपि पोस्टराणि स्थापयितानि, तस्य प्रत्युत्तररूपेण “आई लव महादेव” इत्यस्य विज्ञापनफलाकानि स्थाप्यन्ते। एतत् विवादम् अद्य झांसी नगरे अपि प्रसरितम्।

झांसीमध्ये, ओरछा-गेटसमीपस्थ रजा-मस्जिदा, मदीना-मस्जिदा, खुशीपुरा-मस्जिदा च इत्यादिषु मस्जिदासु तथा समीपस्थेषु गलिषु “आई लव मोहम्मद” विज्ञापनफलाकानि स्थाप्यन्ते।

तस्मात् प्रत्युत्तररूपेण डांडिया-नाइट् मध्ये “आई लव महादेव” डिस्प्ले प्रदर्शितम्। बुधवार-रात्रौ एकस्मिन् डांडिया-नाइटे “I LOVE MAHADEV” बारम्बार दृश्यं भविष्यत्। सिद्धेश्वर-गार्डेन मध्ये महिलासंघेन आयोज्ये डांडियायाम्, खेलन्तः जनाः जयश्रीराम् उद्घोषेण उत्साहपूर्वक झूमन्तः दृश्यन्ते।

वर्तमानकाले, एतत् पोस्टरयुद्धं झांसी-महानगरस्य चर्चायाः विषयम् अभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता