पूर्वांचलस्य प्रथमः सैनिकशाला नवाबगञ्जे उद्घाटिता।
– षष्ठ्याः नवम्याः च कक्षायाः अषीति-अषीति आसनेषु जनवरि 2026 तः प्रवेशः आरभ्यिष्यते – षष्टिशतांश-आसना सैनिकसन्तानानाम् अपि, चत्वारिशतांश-आसना प्रबन्धकोटात् पूरयिष्यन्ते – सीबीएसई पाठ्यक्रमेण बालकानां शिक्षां प्रदास्यते प्रयागराजः, 26 सितम्बरमासः (ह
जानकारी देते अतिथिगण


– षष्ठ्याः नवम्याः च कक्षायाः अषीति-अषीति आसनेषु जनवरि 2026 तः प्रवेशः आरभ्यिष्यते

– षष्टिशतांश-आसना सैनिकसन्तानानाम् अपि, चत्वारिशतांश-आसना प्रबन्धकोटात् पूरयिष्यन्ते

– सीबीएसई पाठ्यक्रमेण बालकानां शिक्षां प्रदास्यते

प्रयागराजः, 26 सितम्बरमासः (हि.स)।। सङ्गमनगरी पूर्वांचलस्य प्रथमे सैनिकशालायाः सौगातां प्राप्तवती अस्ति। गङ्गापारप्रदेशे नवाबगञ्जे स्थिते ऐक्सेस् इन्टरनेशनल् स्कूल् इत्यस्मै सैनिकशाला-समिति रक्षा-मन्त्रालयेन नूतनदिल्लीस्थितेन सैनिकशाला-प्रवर्तनाय अनुमोदनं दत्तम्।

प्रयागराजे पीपीपी-प्रकारेण उद्घाट्यमानं एषः सैनिकशाला उत्तरप्रदेशस्य चतुर्थः, पूर्वांचलस्य तु प्रथमः भविष्यति। सैनिकशालायाः मान्यता प्राप्तायां जनवरी 2026 तः षष्ठीनवमीकक्षयोः प्रवेशः आरभ्यिष्यते।

प्रयागराजे युवानां सेनायाम् प्रवेशस्वप्नं साकारयितुं सैनिकशालायाः आरम्भः क्रियते। देशे पीपीपी-प्रकारेण शतं सैनिकशालाः उद्घाटयितुं योजने अन्तर्गतं नवाबगञ्जे स्थितः ऐक्सेस् इन्टरनेशनल् स्कूल् एषां मध्ये दायित्वं प्राप्तवान्।

संयुक्तशिक्षानिदेशकः (जेडी) आर. एन. विश्वकर्मा इत्यनेन उक्तं यत् रक्षा-मन्त्रालयस्य सैनिकशाला-समितेः अनुमोदनं लब्ध्वा जनवरीमासादारभ्य षष्ठीनवमीकक्षयोः अषीति-अषीति आसनानां प्रवेशप्रक्रिया प्रारभ्यिष्यते। तत्र षष्टिशतांश-आसनानि सैनिकशाला-समितेः प्रवेशपरीक्षया पूरयिष्यन्ते, चत्वारिशतांश-आसनानि तु प्रबन्धकोटेन पूरयिष्यन्ते।

जिलाविद्यालयनिरीक्षकः पी. एन. सिंह उक्तवान् यत् प्रयागराजे बालकानां कृते सैनिकशाला उपहाररूपेण स्यात्। अत्र न केवलं अनुशासिता शिक्षा प्रदास्यते, किन्तु चरित्रनिर्माणः संस्कारः च अपि स्यात्। देशभक्तेः सेनायाः च प्रति सम्मानभावः अपि बालकेषु जागरयिष्यते। तेनोक्तं यत् पीपीपी-प्रकारेण प्रवर्त्यमानाः सैनिकशालाः रक्षा-मन्त्रालयस्य सैनिकशाला-समितेः नियमानुसारमेव प्रवर्तिष्यन्ते। अत्र सीबीएसई-पाठ्यक्रमेण शिक्षा प्रदास्यते, विशेषं च अत्र सहशिक्षणपद्धत्या शिक्षणं भविष्यति, यत्र बालकाः बालिकाः च समं शिक्षा ग्रहीष्यन्ति।

विद्यालयस्य संस्थापकः योगेन्द्र वैश्य उक्तवान् यत् 2021 तमे वर्षे तेन उद्घाटिते ऐक्सेस् इन्टरनेशनल् स्कूल् नवाबगञ्जे सैनिकशालायाः अनुमोदनं प्राप्तं तस्य स्वप्नसिद्धिरूपं जातम्। सैनिकशालायाः मापदण्डान् पूरयितुं सः बहवः प्रयत्नाः कृतवान्। पश्चात् सैनिकशाला-समितेः अनुमतिः प्रदत्ता। भारतसर्कारेण पीपीपी-प्रकारेण देशभरि शतं सैनिकशालाः प्रवर्तयितुं निर्णयः कृतः आसीत्, तस्मिन् क्रमणि एषोऽपि सम्मिलितः।

अस्य विद्यालयस्य परिसरः दश-एकरे व्याप्य स्थितः। अत्र बालकानां आधुनिकशिक्षायाः सह क्रीडाक्रियाः कृते सर्वे उपकरणसंपदा च विद्यते। विद्यालये अन्तर्वाह्यक्रीडाः शिक्ष्यन्ते, येन छात्राः शारीरकं स्वास्थ्यं धारयन्ति। विद्यालये स्मार्ट-क्लास्, सङ्गणकप्रयोगशाला, डिजीटल्-पुस्तकालयः, पठनोपकक्षः इत्यादयः सुविधाः उपलब्धाः, या विद्यालयस्य गुणवत्तां दृढयन्ति।

अन्ततः, नवाबगञ्जे 2021 तमे वर्षे उद्घाटितः ऐक्सेस् इन्टरनेशनल् स्कूल् अल्पकालेन सैनिकशालारूपेण मान्यतां प्राप्तवान्। अधुना अस्य विद्यालयस्य संचालनं सैनिकशाला-समितेः निर्देशानुसारं भविष्यति। निश्चितरूपेण अत्र अध्ययनं कुर्वन्तः छात्राः राष्ट्रीय-रक्षा-अकादमी, नौसेना-अकादमी, भारतीय-सेना च इत्यादिषु सम्मिलित्वा देशस्य सेवायै सज्जा भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता