मध्‍य प्रदेशे वर्षाकालीनपवनसमाप्तेः प्राक् पतिष्यति जलम्, इंदौर-उज्‍जैन इत्येते सहितेषु चतुष्षु संभागेषु वृष्टिसंकेतः
भोपालम्, 26 सितम्‍बरमासः (हि.स.)।मध्यप्रदेशे वर्षाकालीनपवनः शनैः शनैर् निवृत्तिं प्राप्नोति, किन्तु तस्मात् पूर्वं अन्तिमः वर्षाधारावसानः बहुषु प्रदेशेषु वर्षणं करिष्यति।वर्षा-सूचना (२६–२९ सितम्बरम्)वातावरण-विभागेन आगामिनि चत्वारः दिनानि (२६–२९ सितम्
मौसम (फाइल फोटो)


भोपालम्, 26 सितम्‍बरमासः (हि.स.)।मध्यप्रदेशे वर्षाकालीनपवनः शनैः शनैर् निवृत्तिं प्राप्नोति, किन्तु तस्मात् पूर्वं अन्तिमः वर्षाधारावसानः बहुषु प्रदेशेषु वर्षणं करिष्यति।वर्षा-सूचना (२६–२९ सितम्बरम्)वातावरण-विभागेन आगामिनि चत्वारः दिनानि (२६–२९ सितम्बरम्) पर्यन्तं इन्दौर-नर्मदापुरम्-जबलपुर-उज्जयिन्यः संभागेषु मन्दाति-तीव्र-वृष्टेः चेतावनी प्रदत्ता। नवः अल्पदाब-क्षेत्रः पूर्व-मध्यप्रदेशे समीपप्रदेशेषु च जातः, यस्मात् एतेषु संभागेषु गर्जन-विद्युत्सहिताः वर्षा-क्रियाः वर्धिष्यन्ति। तस्मात् पूर्वं कतिपये स्थलेषु मन्दवृष्टिः सम्भाव्यते।वातावरण-विभागस्य अनुसारं प्रदेशस्य चत्वारः जनपदाः—नीमच, श्योपुर, भिण्ड, मुरैना च—एभ्यः मानसूनः प्रतिनिवृत्तः। एक-द्वाभ्यां दिनेभ्यः ग्वालियर-दतिया-मन्दसौर-जनपदात् अपि प्रतिनिवृत्तिः सम्भाव्यते। एतेषां जनपदानां कृते अद्य (शुक्रवासरे) वर्षा-चेतावनी न प्रदत्ता।

शेषेषु सर्वेषु जनपदेषु मन्दवृष्टिः गर्जनं च सम्भाव्यते। अग्रिमे द्वे दिने कतिपयेषु जनपदेषु मन्दवृष्टिः सम्भाव्यते, किन्तु २८–२९ सितम्बरयोः तीव्रवृष्टेः चेतावनी अस्ति। इन्दौर, देवास, खरगोन, हरदा, खण्डवा, बुरहानपुर, बैतूल, उज्जयिन, शाजापुर, सीहोर, नर्मदापुरम्, छिन्दवाडा, पाण्डुरणा इत्यादिषु वर्षा सम्भाव्यते।

भोपालनगरे अद्य तीव्रा आतपः, उष्णता च प्रबलं भविष्यतः। अधिकतमः तापः २८–३० अंश-सेल्सियस् समीपे, न्यूनतमः २२–२४ अंश-सेल्सियस् च भविष्यति। आर्द्रता अधिका स्यात्, तस्मात् जनाः उष्णतां अनुभविष्यन्ति, किन्तु सायं पर्यन्तं लघु-फुहारा वर्षेत्।

शुष्कप्रदेशेषु नीमच, श्योपुर, भिण्ड, मुरैना-जनपदेषु मानसूनः पूर्णतया प्रतिनिवृत्तः। एषु प्रदेशेषु अधुना शुष्ककालः आरभ्यते, तापमानं च शनैः शनैः इत्येषु वर्धिष्यति।

गुरुवासरे मण्डला-रीवा-प्रदेशयोः प्रायः द्वौ अङ्गुलौ जलम् अवर्षि। उज्जयिन, जबलपुर, सतना, सेवनी, सीधी, उमरिया, बालाघाटे च मन्दवृष्टिः अभवत्। भोपालनगरे प्रखरा धूपः आसीत्, येन उष्णता-आर्द्रतेः प्रभावः अभवत्। इन्दौर-ग्वालियरेषु अपि आकाशः निर्मलः आसीत्।प्रान्ते अद्यावधि औसतं ४४.१ अङ्गुल-परिमितं वर्षाजलम् अवपातितम्।

हिन्दुस्थान समाचार