पांडु रेस्टपरिसरे कालीबाड़्याः दुर्गापूजायाः उद्देश्यभूतं मयूरमहलम्
गुवाहाटी, 26 सितंबरमासः (हि.स.)।राजधानी–पाण्डु–मालिग्रामप्रदेशे प्रमुखं जनप्रियञ्च दुर्गापूजोत्सवः रेस्ट्-कैम्प्–कालिबाडिपूजा इदानीं सप्तसप्ततितमे वर्षे प्रविष्टः जातः। प्रतिवर्षवत् अस्मिन् वर्षेऽपि दूरदेशेभ्यः दर्शकाः पूजामवलोकयितुम् आगमिष्यन्ति। पा
गुवाहाटीः पांडु रेस्ट कैंप कालीबाड़ी दुर्गा पूजा की इस बार की थीम मयूर महल


गुवाहाटी, 26 सितंबरमासः (हि.स.)।राजधानी–पाण्डु–मालिग्रामप्रदेशे प्रमुखं जनप्रियञ्च दुर्गापूजोत्सवः रेस्ट्-कैम्प्–कालिबाडिपूजा इदानीं सप्तसप्ततितमे वर्षे प्रविष्टः जातः। प्रतिवर्षवत् अस्मिन् वर्षेऽपि दूरदेशेभ्यः दर्शकाः पूजामवलोकयितुम् आगमिष्यन्ति। पाण्डुप्रदेशवासिनां समीपवासिनां च कृतेऽयं उत्सवः केवलं धार्मिकः न भवति, किन्तु स सामाजिकः बन्धः, सांस्कृतिकः उत्सवः, भक्त्याः आनन्दस्य च सङ्गमः भवति।

पूजा–समित्याः अध्यक्षः अमलः चौधुरी महासचिवश्च अमितः राय नामकौ अवदताम्— अस्याः पूजायाः व्ययः षष्टिलक्ष–रूप्यकपरिमितः भविष्यति। अस्मिन् वर्षे “मयूरमहल्” इति विषयः चयनितः। पण्डालस्य अन्तः नवदुर्गायाः प्रतिमा स्थाप्यते, बहिः तु मयूरस्य कलाकृतिः निर्मीयते। अस्य पण्डाल–निर्माणकार्यं चन्दननगरस्य प्रसिद्धः शिल्पी मृन्मयः घोषः प्राप्नोति। पण्डाल–सौन्दर्यकार्यार्थं पञ्चदशलक्ष–रूप्यकाणि व्ययिष्यन्ते। समितेः विश्वासः— एषः भव्यः विषयः दर्शकाणां हृदयं मोहितवान् भविष्यति।

दुर्गाप्रतिमायामिदानीं पारम्परिकशिल्पशोभा दृश्यते। पश्चिमबङ्गस्य हुग्ली–जिल्लायाः मूर्तिकारः काशीनाथः पालः प्रतिमानिर्माणं करोति। तस्याः प्रतिमायाम् प्राचीनप्रतिमानां सौन्दर्यम् विशेषताः च प्रकटिष्यन्ते। प्रतिमानिर्माणाय चतुर्लक्ष–रूप्यकाणि व्ययिष्यन्ते।

रेस्ट्–कैम्प्–कालिबाडिदुर्गापूजायाः विशेषता अपि विशालः मेला अस्ति। पूजादिनानामारभ्य एव मेले प्रारम्भः भविष्यति, यः केवलं पाण्डुक्षेत्रात् न, अपि तु समीपप्रदेशेभ्यः अपि जनान् आकर्षयति। बाह्यदेशेभ्यः अपि मेलासंघाः भागं ग्रहीष्यन्ति। स्वादिष्टभोजनैः सह बालक–किशोराणां कृते झूला–क्रीडास्तम्भाः स्थाप्यन्ते। विशेषतः बालानामयं मेला आकर्षणकेंद्रं भविष्यति। दर्शकानां सुविधा–निमित्तं सुव्यवस्थित–यान–स्थापनव्यवस्था अपि भविष्यति।

पण्डालस्य प्रकाशकार्यम् पश्चिमबङ्गस्य प्रसिद्धः चन्दननगर–प्रकाशशिल्पी बापन–इलेक्ट्रोनिक् नामकः करिष्यति। तेन सम्पूर्णः पण्डालः जीवन्–पूर्णः इव दृश्यते। पश्चिमबङ्गस्य बेलूरमठात् आगताः ढाकवादकाः अपि ढाकध्वनिना पूजायाः आनन्दं वर्धयिष्यन्ति। ढाकनादेनैव पूजामाहात्म्यं पूर्णं भवति; अस्मिन् वर्षेऽपि परम्परा स्थास्यति।

सुरक्षाव्यवस्थायामपि विशेषमनःस्थितिः दत्ता। शासकीय–नियमपालनं कृत्वा पण्डाले सीसी–क्यामेराणि स्थाप्यन्ते, निजसुरक्षासेना अपि नियोजिता भविष्यति। सम्पूर्णे क्षेत्रे काठिन्येन सुरक्षा भविष्यति, येन श्रद्धालवः निश्चिन्ताः भूत्वा पूजायाः आनन्दं भोक्तुं शक्नुवन्ति।

अस्मिन् वर्षे दुर्गापूजायाः शुभारम्भः पञ्चमी–तिथेः प्रारभ्यते। मातृदुर्गायाः रूपाविष्कारः कश्चन विशिष्टपुरुषः करिष्यति, येन अस्याः पूजायाः महत्त्वं वर्धिष्यते।

प्रतिवर्षवत् अस्मिन् वर्षेऽपि पूजास्मारिकायां प्रतिष्ठिताः साहित्यकाराः, कवयः, कथाकाराश्च स्वीयकृतयः प्रकाशिताः भविष्यन्ति। अस्याः स्मारिकायाः दायित्वं निवृत्तशिक्षकः साहित्यकारश्च दीपकः भद्रः वहति। स्थानीयराः जनाः अस्मिन्प्रयत्नं प्रशंसितवन्तः— यतः अस्मिन् भक्तेः धर्मस्य च सह साहित्यस्य, संस्कृतेः, समाजमूल्यस्य चापि मान्यता प्रदत्ता।

यद्यपि रेस्ट्–कैम्प्–कालिबाडिपूजा स्वविपुलव्ययेन भव्येन च आयोजनद्वारा प्रसिद्धा, तथापि नवयुवानां लघुव्यययुक्ताः पूजासमितयः अपि विविध–विषयानां सृजनशीलतायाः च बलात् लोकप्रियाः भूत्वा वर्तन्ते। एते नूतन–प्रयोगाः महतोऽपि आयोजनस्य परिस्थितिं ददति।

रेस्ट्–कैम्प्–कालिबाडिः सार्वजनिकदुर्गापूजा केवलं पाण्डु–मालिग्रामप्रदेशस्य न, अपि तु सम्पूर्णगुवाहाटीनगरस्य पूजाभक्तानां विशेषमाकर्षणं भवति। अस्मिन् वर्षे विषयः, कलाकौशलम्, प्रकाशः, मूर्तिकला च मिलित्वा अस्मै पूजायै ऐतिहासिकं स्वरूपं दास्यन्ति।

हिन्दुस्थान समाचार