दीपावल्याः प्राक् पञ्च लक्षात् अधिकच्छात्रेभ्यो दास्यते छात्रवृत्ति: - मुख्यमंत्री
मुख्यमंत्री योगी छात्रवृत्ति वितरण समारोहे चतुर्लक्षच्छात्रेभ्यो वितीर्णवान् छात्रवृत्तिम्लखनऊ, 26 सितंबरमासः (हि.स.)।उत्तर प्रदेशराज्ये अनुसूचित-जाति–जनजातिवर्गस्य समीपे पञ्चलक्ष छात्राः संस्थानद्वारा डेटा अपलोड न कृत्यते इति कारणेन छात्रवृत्तिं न प
छात्रवृत्ति वितरण समारोह में मुख्यमंत्री


मुख्यमंत्री योगी छात्रवृत्ति वितरण समारोहे चतुर्लक्षच्छात्रेभ्यो वितीर्णवान् छात्रवृत्तिम्लखनऊ, 26 सितंबरमासः (हि.स.)।उत्तर प्रदेशराज्ये अनुसूचित-जाति–जनजातिवर्गस्य समीपे पञ्चलक्ष छात्राः संस्थानद्वारा डेटा अपलोड न कृत्यते इति कारणेन छात्रवृत्तिं न प्राप्नुवन्ति स्म। डेटा लॉक इत्यनेन बाधा जाताऽभवत्। छात्रवृत्तिं वञ्चिताः सर्वे छात्राः दीपावल्याः पूर्वं तेषां खातासु छात्रवृत्तिं प्राप्तिं प्राप्स्यन्ति। ये कारणेन छात्राः छात्रवृत्तिं न लब्धवन्तः, तेषां अपि उत्तरदायित्वं निश्चितं भविष्यति यथा आगामि काले तादृशाः दोषाः न स्युः।

कस्मिंश्चिद् राष्ट्रे वा प्रदेशे आर्थिकप्रगत्याः मापदण्डः शिक्षायाः आरम्भे आरभ्यते। एतेन दृष्ट्या छात्रेभ्यः उत्तमं शिक्षां उपलब्धं कर्तुं अस्माकं दायित्वम् अस्ति। एतानि वचः मुख्यमंत्रिणा योगिना आदित्यनाथेन शुक्रवार् इन्दिरा गांधी प्रतिष्ठाने आयोजिते छात्रवृत्ति-वितरण-सम्मेलनमें उक्तानि। अस्मिन अवसरि सीएम योगी केचन छात्रेभ्यः छात्रवृत्तिं वितरितवन्तः।

वर्ष 2016-17 तथा 2017-18 छात्रवृत्तिः प्रत्येकं शिशुमात्रं प्रति वितरिता – मुख्यमंत्री योगी आदित्यनाथ उक्तवन्तः यत् वर्षे 2017 पूर्वं छात्रवृत्तिः वितरिता, किन्तु छात्रस्य खातायां न प्राप्नोति स्म। तत्र मनमानी जात। ये छात्रवृत्तयः छात्रेभ्यः सितंबर–अक्टोबरमध्ये प्राप्तव्या: स्युः, सा मार्च–अप्रिलपर्यन्तं प्राप्ता। तत्र अपि भेदभावः जात। वर्षे 2016 अनुसूचित-जाति छात्रेभ्यः छात्रवृत्तिः न प्रदत्ता। वर्षे 2017 अस्माकं शासनं आगत, तदा वर्षे 2016-17 तथा 2017-18 छात्रवृत्तिः प्रदेशे प्रत्येकं शिशुमात्रं प्रति प्रदत्ता।स्मृतम् यत् समाजकल्याणविभागेन 9–12 कक्षा अनुसूचित-जाति, जनजाति च सामान्यवर्गस्य च 4 लक्ष छात्रेभ्यः छात्रवृत्तिः प्रदत्ते। प्रथमं चरणे 1,12,000 छात्रे छात्रवृत्तिं लभन्ते। पृष्ठवर्तिवर्ग-कल्याणविभागेन ढाईलक्षात् अधिक छात्राः, अल्पसंख्यक-कल्याणविभागेन 25,000 छात्राः सुविधा लाभं प्राप्नुवन्ति।मुख्यमंत्री उक्तवान् यत् वर्षे 2017-18 वित्तीयवर्षे 2024-25 पर्यन्तं अनुसूचित-जाति–जनजाति 1,23,00,000 छात्रेभ्यः 9,150 करोड़ रुप्यकाणि वितरितानि। एषः धनराशिः डीबीटी माध्यमेन खातासु प्रेषिता। वर्षे 2017-18 ते 2024-25 सामान्यवर्गस्य 58,90,000 छात्रेभ्यः 5,945 करोड़ रुपयाणि खातासु प्रेषिता।

सीएम छात्रेभ्यः उक्तवन्ति यत् केचन जनाः समाजं विभजितुं प्रयत्नं कुर्वन्ति। युष्माभिः आगामि पीढ़ी नेतृत्वं करिष्यति, तस्मै मानसिकतया सज्जा भूत्वा चिन्तनं कर्तव्यम्। कथं भारतं इच्छामः इति प्रश्नं मनसि धारयतु। विभाजनकारी शक्तयः राष्ट्रं दासत्वं दत्तवन्तः। प्रधानमंत्री नरेन्द्र मोदी नेतृत्वे नवभारताय अभियानं सञ्चलितं। केचन जनाः आत्मनिर्भरं एवं विकसितं भारतं प्रति विघ्नं कृत्वा समाजं विभजितुं प्रयत्नं कुर्वन्ति। अस्माकं प्रयत्नः – न विहीनं भूत्वा एकत्रिताः सर्वं छात्रं विद्यालयपर्यन्तं प्रेषयेम। प्रत्येकं छात्रं वञ्चितं च शिक्षायाः संयोगे योजयेम। तस्य शिक्षायाः उन्नयनाय प्रयत्नः क्रियते।

डीबीटी द्वारा प्रत्यक्षं कोषेषु प्रेषितो धनराशिः – मुख्यमंत्री उक्तवन्ति यत् वर्षे 2017-18 1,648 करोड़ छात्रवृत्तिं प्रदत्तम् आसीत्, अद्य 2025-26 मध्ये छात्रवृत्तिः द्विगुणिता अभवत्। अद्य 3,124.45 करोड़ रुपयाणि पृष्ठवर्तीवर्गस्य छात्रेभ्यः प्रदत्ते। सरकार सततं राशिं वृद्धिं कुर्वती छात्रान् योजनया योजयति।

अस्मिन् अवसरे मंत्री नरेंद्र कश्यपः, असीम अरुणो, राज्यमंत्री दानिश आजाद अंसारी, संजीव गौड़ः, अनुसूचित जाति-जनजात्योः आयोगाध्यक्षो बैजनाथ रावतो, मेयर सुषमा खर्कवालो, राज्यसभा सांसद बृजलालो, विधानपरिषद् सदस्यो मुकेश शर्मा, रामचंद्र प्रधानो, लालजी प्रसाद निर्मलः, इं. अवनीश कुमार सिंहः, च विधानसभासद्या: जया देवी च उपस्थिताः।

हिन्दुस्थान समाचार